Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 19:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tadA yIzustamuktavAn ayamapi ibrAhImaH santAnO'taH kAraNAd adyAsya gRhE trANamupasthitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तदा यीशुस्तमुक्तवान् अयमपि इब्राहीमः सन्तानोऽतः कारणाद् अद्यास्य गृहे त्राणमुपस्थितं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তদা যীশুস্তমুক্তৱান্ অযমপি ইব্ৰাহীমঃ সন্তানোঽতঃ কাৰণাদ্ অদ্যাস্য গৃহে ত্ৰাণমুপস্থিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তদা যীশুস্তমুক্তৱান্ অযমপি ইব্রাহীমঃ সন্তানোঽতঃ কারণাদ্ অদ্যাস্য গৃহে ত্রাণমুপস্থিতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တဒါ ယီၑုသ္တမုက္တဝါန် အယမပိ ဣဗြာဟီမး သန္တာနော'တး ကာရဏာဒ် အဒျာသျ ဂၖဟေ တြာဏမုပသ္ထိတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તદા યીશુસ્તમુક્તવાન્ અયમપિ ઇબ્રાહીમઃ સન્તાનોઽતઃ કારણાદ્ અદ્યાસ્ય ગૃહે ત્રાણમુપસ્થિતં|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 tadA yIzustamuktavAn ayamapi ibrAhImaH santAno'taH kAraNAd adyAsya gRhe trANamupasthitaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:9
15 अन्तरसन्दर्भाः  

tarhyASTAdazavatsarAn yAvat zaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vizrAmavArE na mOcayitavyA?


pazyatEtthaM zESIyA lOkA agrA bhaviSyanti, agrIyA lOkAzca zESA bhaviSyanti|


hE pitar ibrAhIm anugRhya aggulyagrabhAgaM jalE majjayitvA mama jihvAM zItalAM karttum iliyAsaraM prEraya, yatO vahnizikhAtOhaM vyathitOsmi|


tadA sa nivEdayAmAsa, hE pitar ibrAhIm na tathA, kintu yadi mRtalOkAnAM kazcit tESAM samIpaM yAti tarhi tE manAMsi vyAghOTayiSyanti|


tasmAd ibrAhIm asmAkaM pitA kathAmIdRzIM manObhi rna kathayitvA yUyaM manaHparivarttanayOgyaM phalaM phalata; yuSmAnahaM yathArthaM vadAmi pASANEbhya EtEbhya Izvara ibrAhImaH santAnOtpAdanE samarthaH|


ataEva sA pratijnjA yad anugrahasya phalaM bhavEt tadarthaM vizvAsamUlikA yatastathAtvE tadvaMzasamudAyaM prati arthatO yE vyavasthayA tadvaMzasambhavAH kEvalaM tAn prati nahi kintu ya ibrAhImIyavizvAsEna tatsambhavAstAnapi prati sA pratijnjA sthAsnurbhavati|


tasmAd khrISTEna yIzunEvrAhIma AzI rbhinnajAtIyalOkESu varttatE tEna vayaM pratijnjAtam AtmAnaM vizvAsEna labdhuM zaknumaH|


kinjca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijnjayA sampadadhikAriNazcAdhvE|


atO yE vizvAsAzritAsta EvEbrAhImaH santAnA iti yuSmAbhi rjnjAyatAM|


pUrvvaM yUyaM tasya prajA nAbhavata kintvidAnIm Izvarasya prajA AdhvE| pUrvvam ananukampitA abhavata kintvidAnIm anukampitA AdhvE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्