Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 19:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 yad hAritaM tat mRgayituM rakSitunjca manuSyaputra AgatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 यद् हारितं तत् मृगयितुं रक्षितुञ्च मनुष्यपुत्र आगतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 যদ্ হাৰিতং তৎ মৃগযিতুং ৰক্ষিতুঞ্চ মনুষ্যপুত্ৰ আগতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 যদ্ হারিতং তৎ মৃগযিতুং রক্ষিতুঞ্চ মনুষ্যপুত্র আগতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ယဒ် ဟာရိတံ တတ် မၖဂယိတုံ ရက္ၐိတုဉ္စ မနုၐျပုတြ အာဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 યદ્ હારિતં તત્ મૃગયિતું રક્ષિતુઞ્ચ મનુષ્યપુત્ર આગતવાન્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 yad hAritaM tat mRgayituM rakSituJca manuSyaputra AgatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:10
17 अन्तरसन्दर्भाः  

yatastasyA garbhaH pavitrAdAtmanO'bhavat, sA ca putraM prasaviSyatE, tadA tvaM tasya nAma yIzum (arthAt trAtAraM) karISyasE, yasmAt sa nijamanujAn tESAM kaluSEbhya uddhariSyati|


isrAyElgOtrasya hAritA yE yE mESAstESAmEva samIpaM yAta|


tadA sa pratyavadat, isrAyElgOtrasya hAritamESAn vinA kasyApyanyasya samIpaM nAhaM prESitOsmi|


tasmAdavadhaddhaM, EtESAM kSudraprANinAm Ekamapi mA tucchIkuruta,


yatO yuSmAnahaM tathyaM bravImi, svargE tESAM dUtA mama svargasthasya piturAsyaM nityaM pazyanti| EvaM yE yE hAritAstAn rakSituM manujaputra Agacchat|


kintu tavAyaM bhrAtA mRtaH punarajIvId hAritazca bhUtvA prAptObhUt, EtasmAt kAraNAd utsavAnandau karttum ucitamasmAkam|


aparanjca dazAnAM rUpyakhaNPAnAm EkakhaNPE hAritE pradIpaM prajvAlya gRhaM sammArjya tasya prAptiM yAvad yatnEna na gavESayati, EtAdRzI yOSit kAstE?


IzvarO jagatO lOkAn daNPayituM svaputraM na prESya tAn paritrAtuM prESitavAn|


asmAsu nirupAyESu satsu khrISTa upayuktE samayE pApinAM nimittaM svIyAn praNAn atyajat|


tatO hEtO ryE mAnavAstEnEzvarasya sannidhiM gacchanti tAn sa zESaM yAvat paritrAtuM zaknOti yatastESAM kRtE prArthanAM karttuM sa satataM jIvati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्