kintu yE janA yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAnjca na zRNvanti tESAM gEhAt purAdvA prasthAnakAlE svapadUlIH pAtayata|
लूका 10:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAkaM nagarIyA yA dhUlyO'smAsu samalagan tA api yuSmAkaM prAtikUlyEna sAkSyArthaM sampAtayAmaH; tathApIzvararAjyaM yuSmAkaM samIpam Agatam iti nizcitaM jAnIta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्माकं नगरीया या धूल्योऽस्मासु समलगन् ता अपि युष्माकं प्रातिकूल्येन साक्ष्यार्थं सम्पातयामः; तथापीश्वरराज्यं युष्माकं समीपम् आगतम् इति निश्चितं जानीत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মাকং নগৰীযা যা ধূল্যোঽস্মাসু সমলগন্ তা অপি যুষ্মাকং প্ৰাতিকূল্যেন সাক্ষ্যাৰ্থং সম্পাতযামঃ; তথাপীশ্ৱৰৰাজ্যং যুষ্মাকং সমীপম্ আগতম্ ইতি নিশ্চিতং জানীত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মাকং নগরীযা যা ধূল্যোঽস্মাসু সমলগন্ তা অপি যুষ্মাকং প্রাতিকূল্যেন সাক্ষ্যার্থং সম্পাতযামঃ; তথাপীশ্ৱররাজ্যং যুষ্মাকং সমীপম্ আগতম্ ইতি নিশ্চিতং জানীত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာကံ နဂရီယာ ယာ ဓူလျော'သ္မာသု သမလဂန် တာ အပိ ယုၐ္မာကံ ပြာတိကူလျေန သာက္ၐျာရ္ထံ သမ္ပာတယာမး; တထာပီၑွရရာဇျံ ယုၐ္မာကံ သမီပမ် အာဂတမ် ဣတိ နိၑ္စိတံ ဇာနီတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માકં નગરીયા યા ધૂલ્યોઽસ્માસુ સમલગન્ તા અપિ યુષ્માકં પ્રાતિકૂલ્યેન સાક્ષ્યાર્થં સમ્પાતયામઃ; તથાપીશ્વરરાજ્યં યુષ્માકં સમીપમ્ આગતમ્ ઇતિ નિશ્ચિતં જાનીત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAkaM nagarIyA yA dhUlyo'smAsu samalagan tA api yuSmAkaM prAtikUlyena sAkSyArthaM sampAtayAmaH; tathApIzvararAjyaM yuSmAkaM samIpam Agatam iti nizcitaM jAnIta| |
kintu yE janA yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAnjca na zRNvanti tESAM gEhAt purAdvA prasthAnakAlE svapadUlIH pAtayata|
tatra yadi kEpi yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAzca na zRNvanti tarhi tatsthAnAt prasthAnasamayE tESAM viruddhaM sAkSyaM dAtuM svapAdAnAsphAlya rajaH sampAtayata; ahaM yuSmAn yathArthaM vacmi vicAradinE tannagarasyAvasthAtaH sidOmAmOrayO rnagarayOravasthA sahyatarA bhaviSyati|
kintu kimapi puraM yuSmAsu praviSTESu lOkA yadi yuSmAkam AtithyaM na kariSyanti, tarhi tasya nagarasya panthAnaM gatvA kathAmEtAM vadiSyatha,
tannagarasthAn rOgiNaH svasthAn kariSyatha, IzvarIyaM rAjyaM yuSmAkam antikam Agamat kathAmEtAnjca pracArayiSyatha|
tatra yadi kasyacit purasya lOkA yuSmAkamAtithyaM na kurvvanti tarhi tasmAnnagarAd gamanakAlE tESAM viruddhaM sAkSyArthaM yuSmAkaM padadhUlIH sampAtayata|
hE ibrAhImO vaMzajAtA bhrAtarO hE IzvarabhItAH sarvvalOkA yuSmAn prati paritrANasya kathaiSA prEritA|
aparanjca| avajnjAkAriNO lOkAzcakSurunmIlya pazyata| tathaivAsambhavaM jnjAtvA syAta yUyaM vilajjitAH| yatO yuSmAsu tiSThatsu kariSyE karmma tAdRzaM| yEnaiva tasya vRttAntE yuSmabhyaM kathitE'pi hi| yUyaM na tantu vRttAntaM pratyESyatha kadAcana||
tataH pauैlabarNabbAvakSObhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAn darzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaM gacchAmaH|
ataH kAraNAt tau nijapadadhUlIstESAM prAtikUlyEna pAtayitvEेkaniyaM nagaraM gatau|
kintvisrAyElIyalOkAn adhi kathayAnjcakAra, yairAjnjAlagghibhi rlOkai rviruddhaM vAkyamucyatE| tAn pratyEva dinaM kRtsnaM hastau vistArayAmyahaM||
tarhi kiM bravIti? tad vAkyaM tava samIpastham arthAt tava vadanE manasi cAstE, tacca vAkyam asmAbhiH pracAryyamANaM vizvAsasya vAkyamEva|
sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn|