Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 10:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 kintu kimapi puraM yuSmAsu praviSTESu lOkA yadi yuSmAkam AtithyaM na kariSyanti, tarhi tasya nagarasya panthAnaM gatvA kathAmEtAM vadiSyatha,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 किन्तु किमपि पुरं युष्मासु प्रविष्टेषु लोका यदि युष्माकम् आतिथ्यं न करिष्यन्ति, तर्हि तस्य नगरस्य पन्थानं गत्वा कथामेतां वदिष्यथ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 কিন্তু কিমপি পুৰং যুষ্মাসু প্ৰৱিষ্টেষু লোকা যদি যুষ্মাকম্ আতিথ্যং ন কৰিষ্যন্তি, তৰ্হি তস্য নগৰস্য পন্থানং গৎৱা কথামেতাং ৱদিষ্যথ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 কিন্তু কিমপি পুরং যুষ্মাসু প্রৱিষ্টেষু লোকা যদি যুষ্মাকম্ আতিথ্যং ন করিষ্যন্তি, তর্হি তস্য নগরস্য পন্থানং গৎৱা কথামেতাং ৱদিষ্যথ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ကိန္တု ကိမပိ ပုရံ ယုၐ္မာသု ပြဝိၐ္ဋေၐု လောကာ ယဒိ ယုၐ္မာကမ် အာတိထျံ န ကရိၐျန္တိ, တရှိ တသျ နဂရသျ ပန္ထာနံ ဂတွာ ကထာမေတာံ ဝဒိၐျထ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 કિન્તુ કિમપિ પુરં યુષ્માસુ પ્રવિષ્ટેષુ લોકા યદિ યુષ્માકમ્ આતિથ્યં ન કરિષ્યન્તિ, તર્હિ તસ્ય નગરસ્ય પન્થાનં ગત્વા કથામેતાં વદિષ્યથ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 kintu kimapi puraM yuSmAsu praviSTeSu lokA yadi yuSmAkam AtithyaM na kariSyanti, tarhi tasya nagarasya panthAnaM gatvA kathAmetAM vadiSyatha,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:10
7 अन्तरसन्दर्भाः  

kintu yE janA yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAnjca na zRNvanti tESAM gEhAt purAdvA prasthAnakAlE svapadUlIH pAtayata|


yuSmAkaM nagarIyA yA dhUlyO'smAsu samalagan tA api yuSmAkaM prAtikUlyEna sAkSyArthaM sampAtayAmaH; tathApIzvararAjyaM yuSmAkaM samIpam Agatam iti nizcitaM jAnIta|


tannagarasthAn rOgiNaH svasthAn kariSyatha, IzvarIyaM rAjyaM yuSmAkam antikam Agamat kathAmEtAnjca pracArayiSyatha|


tatra yadi kasyacit purasya lOkA yuSmAkamAtithyaM na kurvvanti tarhi tasmAnnagarAd gamanakAlE tESAM viruddhaM sAkSyArthaM yuSmAkaM padadhUlIH sampAtayata|


ataH kAraNAt tau nijapadadhUlIstESAM prAtikUlyEna pAtayitvEेkaniyaM nagaraM gatau|


kintu tE 'tIva virOdhaM vidhAya pASaNPIyakathAM kathitavantastataH paulO vastraM dhunvan EtAM kathAM kathitavAn, yuSmAkaM zONitapAtAparAdhO yuSmAn pratyEva bhavatu, tEnAhaM niraparAdhO 'dyArabhya bhinnadEzIyAnAM samIpaM yAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्