Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 10:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yuSmAkaM nagarIyA yA dhUlyO'smAsu samalagan tA api yuSmAkaM prAtikUlyEna sAkSyArthaM sampAtayAmaH; tathApIzvararAjyaM yuSmAkaM samIpam Agatam iti nizcitaM jAnIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 युष्माकं नगरीया या धूल्योऽस्मासु समलगन् ता अपि युष्माकं प्रातिकूल्येन साक्ष्यार्थं सम्पातयामः; तथापीश्वरराज्यं युष्माकं समीपम् आगतम् इति निश्चितं जानीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যুষ্মাকং নগৰীযা যা ধূল্যোঽস্মাসু সমলগন্ তা অপি যুষ্মাকং প্ৰাতিকূল্যেন সাক্ষ্যাৰ্থং সম্পাতযামঃ; তথাপীশ্ৱৰৰাজ্যং যুষ্মাকং সমীপম্ আগতম্ ইতি নিশ্চিতং জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যুষ্মাকং নগরীযা যা ধূল্যোঽস্মাসু সমলগন্ তা অপি যুষ্মাকং প্রাতিকূল্যেন সাক্ষ্যার্থং সম্পাতযামঃ; তথাপীশ্ৱররাজ্যং যুষ্মাকং সমীপম্ আগতম্ ইতি নিশ্চিতং জানীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယုၐ္မာကံ နဂရီယာ ယာ ဓူလျော'သ္မာသု သမလဂန် တာ အပိ ယုၐ္မာကံ ပြာတိကူလျေန သာက္ၐျာရ္ထံ သမ္ပာတယာမး; တထာပီၑွရရာဇျံ ယုၐ္မာကံ သမီပမ် အာဂတမ် ဣတိ နိၑ္စိတံ ဇာနီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 યુષ્માકં નગરીયા યા ધૂલ્યોઽસ્માસુ સમલગન્ તા અપિ યુષ્માકં પ્રાતિકૂલ્યેન સાક્ષ્યાર્થં સમ્પાતયામઃ; તથાપીશ્વરરાજ્યં યુષ્માકં સમીપમ્ આગતમ્ ઇતિ નિશ્ચિતં જાનીત|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

11 yuSmAkaM nagarIyA yA dhUlyo'smAsu samalagan tA api yuSmAkaM prAtikUlyena sAkSyArthaM sampAtayAmaH; tathApIzvararAjyaM yuSmAkaM samIpam Agatam iti nizcitaM jAnIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:11
16 अन्तरसन्दर्भाः  

kintu yE janA yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAnjca na zRNvanti tESAM gEhAt purAdvA prasthAnakAlE svapadUlIH pAtayata|


gatvA gatvA svargasya rAjatvaM savidhamabhavat, EtAM kathAM pracArayata|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


tatra yadi kEpi yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAzca na zRNvanti tarhi tatsthAnAt prasthAnasamayE tESAM viruddhaM sAkSyaM dAtuM svapAdAnAsphAlya rajaH sampAtayata; ahaM yuSmAn yathArthaM vacmi vicAradinE tannagarasyAvasthAtaH sidOmAmOrayO rnagarayOravasthA sahyatarA bhaviSyati|


kintu kimapi puraM yuSmAsu praviSTESu lOkA yadi yuSmAkam AtithyaM na kariSyanti, tarhi tasya nagarasya panthAnaM gatvA kathAmEtAM vadiSyatha,


tannagarasthAn rOgiNaH svasthAn kariSyatha, IzvarIyaM rAjyaM yuSmAkam antikam Agamat kathAmEtAnjca pracArayiSyatha|


tatra yadi kasyacit purasya lOkA yuSmAkamAtithyaM na kurvvanti tarhi tasmAnnagarAd gamanakAlE tESAM viruddhaM sAkSyArthaM yuSmAkaM padadhUlIH sampAtayata|


hE ibrAhImO vaMzajAtA bhrAtarO hE IzvarabhItAH sarvvalOkA yuSmAn prati paritrANasya kathaiSA prEritA|


aparanjca| avajnjAkAriNO lOkAzcakSurunmIlya pazyata| tathaivAsambhavaM jnjAtvA syAta yUyaM vilajjitAH| yatO yuSmAsu tiSThatsu kariSyE karmma tAdRzaM| yEnaiva tasya vRttAntE yuSmabhyaM kathitE'pi hi| yUyaM na tantu vRttAntaM pratyESyatha kadAcana||


tataH pauैlabarNabbAvakSObhau kathitavantau prathamaM yuSmAkaM sannidhAvIzvarIyakathAyAH pracAraNam ucitamAsIt kintuM tadagrAhyatvakaraNEna yUyaM svAn anantAyuSO'yOgyAn darzayatha, EtatkAraNAd vayam anyadEzIyalOkAnAM samIpaM gacchAmaH|


ataH kAraNAt tau nijapadadhUlIstESAM prAtikUlyEna pAtayitvEेkaniyaM nagaraM gatau|


kintvisrAyElIyalOkAn adhi kathayAnjcakAra, yairAjnjAlagghibhi rlOkai rviruddhaM vAkyamucyatE| tAn pratyEva dinaM kRtsnaM hastau vistArayAmyahaM||


tarhi kiM bravIti? tad vAkyaM tava samIpastham arthAt tava vadanE manasi cAstE, tacca vAkyam asmAbhiH pracAryyamANaM vizvAsasya vAkyamEva|


sa putrastasya prabhAvasya pratibimbastasya tattvasya mUrttizcAsti svIyazaktivAkyEna sarvvaM dhattE ca svaprANairasmAkaM pApamArjjanaM kRtvA UrddhvasthAnE mahAmahimnO dakSiNapArzvE samupaviSTavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्