Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 10:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 gatvA gatvA svargasya rAjatvaM savidhamabhavat, EtAM kathAM pracArayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 गत्वा गत्वा स्वर्गस्य राजत्वं सविधमभवत्, एतां कथां प्रचारयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 গৎৱা গৎৱা স্ৱৰ্গস্য ৰাজৎৱং সৱিধমভৱৎ, এতাং কথাং প্ৰচাৰযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 গৎৱা গৎৱা স্ৱর্গস্য রাজৎৱং সৱিধমভৱৎ, এতাং কথাং প্রচারযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဂတွာ ဂတွာ သွရ္ဂသျ ရာဇတွံ သဝိဓမဘဝတ်, ဧတာံ ကထာံ ပြစာရယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 ગત્વા ગત્વા સ્વર્ગસ્ય રાજત્વં સવિધમભવત્, એતાં કથાં પ્રચારયત|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 gatvA gatvA svargasya rAjatvaM savidhamabhavat, etAM kathAM pracArayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:7
19 अन्तरसन्दर्भाः  

AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalOkAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|


itthaM yIzuH svadvAdazaziSyANAmAjnjApanaM samApya purE pura upadESTuM susaMvAdaM pracArayituM tatsthAnAt pratasthE|


EtayOH putrayO rmadhyE piturabhimataM kEna pAlitaM? yuSmAbhiH kiM budhyatE? tatastE pratyUcuH, prathamEna puुtrENa| tadAnIM yIzustAnuvAca, ahaM yuSmAn tathyaM vadAmi, caNPAlA gaNikAzca yuSmAkamagrata Izvarasya rAjyaM pravizanti|


tasmAdahaM yuSmAn vadAmi, yuSmatta IzvarIyarAjyamapanIya phalOtpAdayitranyajAtayE dAyiSyatE|


hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tEna na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghOrataradaNPO bhaviSyati|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


anantaraM yIzuH susaMvAdaM pracArayan EtAM kathAM kathayitum ArEbhE, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|


atha tE gatvA lOkAnAM manaHparAvarttanIH kathA pracAritavantaH|


yOhana AgamanaparyyanataM yuSmAkaM samIpE vyavasthAbhaviSyadvAdinAM lEkhanAni cAsan tataH prabhRti IzvararAjyasya susaMvAdaH pracarati, EkaikO lOkastanmadhyaM yatnEna pravizati ca|


aparanjca IzvarIyarAjyasya susaMvAdaM prakAzayitum rOgiNAmArOgyaM karttunjca prEraNakAlE tAn jagAda|


atha tE prasthAya sarvvatra susaMvAdaM pracArayituM pIPitAn svasthAn karttunjca grAmESu bhramituM prArEbhirE|


tadA yIzuruvAca, mRtA mRtAn zmazAnE sthApayantu kintu tvaM gatvEzvarIyarAjyasya kathAM pracAraya|


yIzaurabhyarNam Avrajya vyAhArSIt, hE gurO bhavAn IzvarAd Agat Eka upadESTA, Etad asmAbhirjnjAyatE; yatO bhavatA yAnyAzcaryyakarmmANi kriyantE paramEzvarasya sAhAyyaM vinA kEnApi tattatkarmmANi karttuM na zakyantE|


pitarE gRha upasthitE karNIliyastaM sAkSAtkRtya caraNayOH patitvA prANamat|


nirvighnam atizayaniHkSObham IzvarIyarAjatvasya kathAM pracArayan prabhau yIzau khrISTE kathAH samupAdizat| iti||


tayOr upadEzakaraNE khrISTasyOtthAnam upalakSya sarvvESAM mRtAnAm utthAnaprastAvE ca vyagrAH santastAvupAgaman|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्