Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 10:7 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

7 gatvA gatvA svargasya rAjatvaM savidhamabhavat, etAM kathAM pracArayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 गत्वा गत्वा स्वर्गस्य राजत्वं सविधमभवत्, एतां कथां प्रचारयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 গৎৱা গৎৱা স্ৱৰ্গস্য ৰাজৎৱং সৱিধমভৱৎ, এতাং কথাং প্ৰচাৰযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 গৎৱা গৎৱা স্ৱর্গস্য রাজৎৱং সৱিধমভৱৎ, এতাং কথাং প্রচারযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဂတွာ ဂတွာ သွရ္ဂသျ ရာဇတွံ သဝိဓမဘဝတ်, ဧတာံ ကထာံ ပြစာရယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 gatvA gatvA svargasya rAjatvaM savidhamabhavat, EtAM kathAM pracArayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

7 ગત્વા ગત્વા સ્વર્ગસ્ય રાજત્વં સવિધમભવત્, એતાં કથાં પ્રચારયત|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 10:7
19 अन्तरसन्दर्भाः  

AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalokAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|


itthaM yIzuH svadvAdazaziSyANAmAjJApanaM samApya pure pura upadeSTuM susaMvAdaM pracArayituM tatsthAnAt pratasthe|


etayoH putrayo rmadhye piturabhimataM kena pAlitaM? yuSmAbhiH kiM budhyate? tataste pratyUcuH, prathamena puुtreNa| tadAnIM yIzustAnuvAca, ahaM yuSmAn tathyaM vadAmi, caNDAlA gaNikAzca yuSmAkamagrata Izvarasya rAjyaM pravizanti|


tasmAdahaM yuSmAn vadAmi, yuSmatta IzvarIyarAjyamapanIya phalotpAdayitranyajAtaye dAyiSyate|


hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM manujAnAM samakSaM svargadvAraM rundha, yUyaM svayaM tena na pravizatha, pravivikSUnapi vArayatha| vata kapaTina upAdhyAyAH phirUzinazca yUyaM chalAd dIrghaM prArthya vidhavAnAM sarvvasvaM grasatha, yuSmAkaM ghorataradaNDo bhaviSyati|


manAMsi parAvarttayata, svargIyarAjatvaM samIpamAgatam|


anantaraM yIzuH susaMvAdaM pracArayan etAM kathAM kathayitum Arebhe, manAMsi parAvarttayata, svargIyarAjatvaM savidhamabhavat|


atha te gatvA lokAnAM manaHparAvarttanIH kathA pracAritavantaH|


yohana AgamanaparyyanataM yuSmAkaM samIpe vyavasthAbhaviSyadvAdinAM lekhanAni cAsan tataH prabhRti IzvararAjyasya susaMvAdaH pracarati, ekaiko lokastanmadhyaM yatnena pravizati ca|


aparaJca IzvarIyarAjyasya susaMvAdaM prakAzayitum rogiNAmArogyaM karttuJca preraNakAle tAn jagAda|


atha te prasthAya sarvvatra susaMvAdaM pracArayituM pIDitAn svasthAn karttuJca grAmeSu bhramituM prArebhire|


tadA yIzuruvAca, mRtA mRtAn zmazAne sthApayantu kintu tvaM gatvezvarIyarAjyasya kathAM pracAraya|


yIzaurabhyarNam Avrajya vyAhArSIt, he guro bhavAn IzvarAd Agat eka upadeSTA, etad asmAbhirjJAyate; yato bhavatA yAnyAzcaryyakarmmANi kriyante paramezvarasya sAhAyyaM vinA kenApi tattatkarmmANi karttuM na zakyante|


pitare gRha upasthite karNIliyastaM sAkSAtkRtya caraNayoH patitvA prANamat|


nirvighnam atizayaniHkSobham IzvarIyarAjatvasya kathAM pracArayan prabhau yIzau khrISTe kathAH samupAdizat| iti||


tayor upadezakaraNe khrISTasyotthAnam upalakSya sarvveSAM mRtAnAm utthAnaprastAve ca vyagrAH santastAvupAgaman|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्