ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 13:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazcAd EkapAtrE jalam abhiSicya ziSyANAM pAdAn prakSAlya tEna kaTibaddhagAtramArjanavAsasA mArSTuM prArabhata|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पश्चाद् एकपात्रे जलम् अभिषिच्य शिष्याणां पादान् प्रक्षाल्य तेन कटिबद्धगात्रमार्जनवाससा मार्ष्टुं प्रारभत।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্চাদ্ একপাত্ৰে জলম্ অভিষিচ্য শিষ্যাণাং পাদান্ প্ৰক্ষাল্য তেন কটিবদ্ধগাত্ৰমাৰ্জনৱাসসা মাৰ্ষ্টুং প্ৰাৰভত|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্চাদ্ একপাত্রে জলম্ অভিষিচ্য শিষ্যাণাং পাদান্ প্রক্ষাল্য তেন কটিবদ্ধগাত্রমার্জনৱাসসা মার্ষ্টুং প্রারভত|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑ္စာဒ် ဧကပါတြေ ဇလမ် အဘိၐိစျ ၑိၐျာဏာံ ပါဒါန် ပြက္ၐာလျ တေန ကဋိဗဒ္ဓဂါတြမာရ္ဇနဝါသသာ မာရ္ၐ္ဋုံ ပြာရဘတ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્ચાદ્ એકપાત્રે જલમ્ અભિષિચ્ય શિષ્યાણાં પાદાન્ પ્રક્ષાલ્ય તેન કટિબદ્ધગાત્રમાર્જનવાસસા માર્ષ્ટું પ્રારભત|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazcAd ekapAtre jalam abhiSicya ziSyANAM pAdAn prakSAlya tena kaTibaddhagAtramArjanavAsasA mArSTuM prArabhata|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 13:5
30 अन्तरसन्दर्भाः  

tasya pazcAt pAdayOH sannidhau tasyau rudatI ca nEtrAmbubhistasya caraNau prakSAlya nijakacairamArkSIt, tatastasya caraNau cumbitvA tEna sugandhitailEna mamarda|


atha tAM nArIM prati vyAghuThya zimOnamavOcat, strImimAM pazyasi? tava gRhE mayyAgatE tvaM pAdaprakSAlanArthaM jalaM nAdAH kintu yOSidESA nayanajalai rmama pAdau prakSAlya kEzairamArkSIt|


tatO yIzuravadad yO janO dhautastasya sarvvAggapariSkRtatvAt pAdau vinAnyAggasya prakSAlanApEkSA nAsti| yUyaM pariSkRtA iti satyaM kintu na sarvvE,


tataH zimOnpitarasya samIpamAgatE sa uktavAn hE prabhO bhavAn kiM mama pAdau prakSAlayiSyati?


tataH pitaraH kathitavAn bhavAn kadApi mama pAdau na prakSAlayiSyati| yIzurakathayad yadi tvAM na prakSAlayE tarhi mayi tava kOpyaMzO nAsti|


pazcAd EkO yOddhA zUlAghAtEna tasya kukSim avidhat tatkSaNAt tasmAd raktaM jalanjca niragacchat|


ataEva kutO vilambasE? prabhO rnAmnA prArthya nijapApaprakSAlanArthaM majjanAya samuttiSTha|


yUyanjcaivaMvidhA lOkA Asta kintu prabhO ryIzO rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|


sa khrISTO'pi samitau prItavAn tasyAH kRtE ca svaprANAn tyaktavAn yataH sa vAkyE jalamajjanEna tAM pariSkRtya pAvayitum


sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM|


atO hEtOrasmAbhiH saralAntaHkaraNai rdRPhavizvAsaiH pApabOdhAt prakSAlitamanObhi rnirmmalajalE snAtazarIraizcEzvaram upAgatya pratyAzAyAH pratijnjA nizcalA dhArayitavyA|


kintu sa yathA jyOtiSi varttatE tathA vayamapi yadi jyOtiSi carAmastarhi parasparaM sahabhAginO bhavAmastasya putrasya yIzukhrISTasya rudhiranjcAsmAn sarvvasmAt pApAt zuddhayati|


sO'bhiSiktastrAtA yIzustOyarudhirAbhyAm AgataH kEvalaM tOyEna nahi kintu tOyarudhirAbhyAm, AtmA ca sAkSI bhavati yata AtmA satyatAsvarUpaH|


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|


tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEna kathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasya rudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|