Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 13:5 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 pazcAd EkapAtrE jalam abhiSicya ziSyANAM pAdAn prakSAlya tEna kaTibaddhagAtramArjanavAsasA mArSTuM prArabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 पश्चाद् एकपात्रे जलम् अभिषिच्य शिष्याणां पादान् प्रक्षाल्य तेन कटिबद्धगात्रमार्जनवाससा मार्ष्टुं प्रारभत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 পশ্চাদ্ একপাত্ৰে জলম্ অভিষিচ্য শিষ্যাণাং পাদান্ প্ৰক্ষাল্য তেন কটিবদ্ধগাত্ৰমাৰ্জনৱাসসা মাৰ্ষ্টুং প্ৰাৰভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 পশ্চাদ্ একপাত্রে জলম্ অভিষিচ্য শিষ্যাণাং পাদান্ প্রক্ষাল্য তেন কটিবদ্ধগাত্রমার্জনৱাসসা মার্ষ্টুং প্রারভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ပၑ္စာဒ် ဧကပါတြေ ဇလမ် အဘိၐိစျ ၑိၐျာဏာံ ပါဒါန် ပြက္ၐာလျ တေန ကဋိဗဒ္ဓဂါတြမာရ္ဇနဝါသသာ မာရ္ၐ္ဋုံ ပြာရဘတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 પશ્ચાદ્ એકપાત્રે જલમ્ અભિષિચ્ય શિષ્યાણાં પાદાન્ પ્રક્ષાલ્ય તેન કટિબદ્ધગાત્રમાર્જનવાસસા માર્ષ્ટું પ્રારભત|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

5 pazcAd ekapAtre jalam abhiSicya ziSyANAM pAdAn prakSAlya tena kaTibaddhagAtramArjanavAsasA mArSTuM prArabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:5
30 अन्तरसन्दर्भाः  

tasya pazcAt pAdayOH sannidhau tasyau rudatI ca nEtrAmbubhistasya caraNau prakSAlya nijakacairamArkSIt, tatastasya caraNau cumbitvA tEna sugandhitailEna mamarda|


atha tAM nArIM prati vyAghuThya zimOnamavOcat, strImimAM pazyasi? tava gRhE mayyAgatE tvaM pAdaprakSAlanArthaM jalaM nAdAH kintu yOSidESA nayanajalai rmama pAdau prakSAlya kEzairamArkSIt|


tatO yIzuravadad yO janO dhautastasya sarvvAggapariSkRtatvAt pAdau vinAnyAggasya prakSAlanApEkSA nAsti| yUyaM pariSkRtA iti satyaM kintu na sarvvE,


tataH zimOnpitarasya samIpamAgatE sa uktavAn hE prabhO bhavAn kiM mama pAdau prakSAlayiSyati?


tataH pitaraH kathitavAn bhavAn kadApi mama pAdau na prakSAlayiSyati| yIzurakathayad yadi tvAM na prakSAlayE tarhi mayi tava kOpyaMzO nAsti|


pazcAd EkO yOddhA zUlAghAtEna tasya kukSim avidhat tatkSaNAt tasmAd raktaM jalanjca niragacchat|


ataEva kutO vilambasE? prabhO rnAmnA prArthya nijapApaprakSAlanArthaM majjanAya samuttiSTha|


yUyanjcaivaMvidhA lOkA Asta kintu prabhO ryIzO rnAmnAsmadIzvarasyAtmanA ca yUyaM prakSAlitAH pAvitAH sapuNyIkRtAzca|


sa khrISTO'pi samitau prItavAn tasyAH kRtE ca svaprANAn tyaktavAn yataH sa vAkyE jalamajjanEna tAM pariSkRtya pAvayitum


sA yat zizupOSaNEnAtithisEvanEna pavitralOkAnAM caraNaprakSAlanEna kliSTAnAm upakArENa sarvvavidhasatkarmmAcaraNEna ca satkarmmakaraNAt sukhyAtiprAptA bhavEt tadapyAvazyakaM|


atO hEtOrasmAbhiH saralAntaHkaraNai rdRPhavizvAsaiH pApabOdhAt prakSAlitamanObhi rnirmmalajalE snAtazarIraizcEzvaram upAgatya pratyAzAyAH pratijnjA nizcalA dhArayitavyA|


kintu sa yathA jyOtiSi varttatE tathA vayamapi yadi jyOtiSi carAmastarhi parasparaM sahabhAginO bhavAmastasya putrasya yIzukhrISTasya rudhiranjcAsmAn sarvvasmAt pApAt zuddhayati|


sO'bhiSiktastrAtA yIzustOyarudhirAbhyAm AgataH kEvalaM tOyEna nahi kintu tOyarudhirAbhyAm, AtmA ca sAkSI bhavati yata AtmA satyatAsvarUpaH|


yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|


tatO mayOktaM hE mahEccha bhavAnEva tat jAnAti| tEna kathitaM, imE mahAklEzamadhyAd Agatya mEेSazAvakasya rudhirENa svIyaparicchadAn prakSAlitavantaH zuklIkRtavantazca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्