Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




योहन 13:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tadA yIzu rbhOjanAsanAd utthAya gAtravastraM mOcayitvA gAtramArjanavastraM gRhItvA tEna svakaTim abadhnAt,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 तदा यीशु र्भोजनासनाद् उत्थाय गात्रवस्त्रं मोचयित्वा गात्रमार्जनवस्त्रं गृहीत्वा तेन स्वकटिम् अबध्नात्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তদা যীশু ৰ্ভোজনাসনাদ্ উত্থায গাত্ৰৱস্ত্ৰং মোচযিৎৱা গাত্ৰমাৰ্জনৱস্ত্ৰং গৃহীৎৱা তেন স্ৱকটিম্ অবধ্নাৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তদা যীশু র্ভোজনাসনাদ্ উত্থায গাত্রৱস্ত্রং মোচযিৎৱা গাত্রমার্জনৱস্ত্রং গৃহীৎৱা তেন স্ৱকটিম্ অবধ্নাৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တဒါ ယီၑု ရ္ဘောဇနာသနာဒ် ဥတ္ထာယ ဂါတြဝသ္တြံ မောစယိတွာ ဂါတြမာရ္ဇနဝသ္တြံ ဂၖဟီတွာ တေန သွကဋိမ် အဗဓ္နာတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તદા યીશુ ર્ભોજનાસનાદ્ ઉત્થાય ગાત્રવસ્ત્રં મોચયિત્વા ગાત્રમાર્જનવસ્ત્રં ગૃહીત્વા તેન સ્વકટિમ્ અબધ્નાત્,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 tadA yIzu rbhojanAsanAd utthAya gAtravastraM mocayitvA gAtramArjanavastraM gRhItvA tena svakaTim abadhnAt,

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 13:4
9 अन्तरसन्दर्भाः  

yataH prabhurAgatya yAn dAsAn sacEtanAn tiSThatO drakSyati taEva dhanyAH; ahaM yuSmAn yathArthaM vadAmi prabhustAn bhOjanArtham upavEzya svayaM baddhakaTiH samIpamEtya parivESayiSyati|


aparaM svadAsE halaM vAhayitvA vA pazUn cArayitvA kSEtrAd AgatE sati taM vadati, Ehi bhOktumupaviza, yuSmAkam EtAdRzaH kOsti?


varanjca pUrvvaM mama khAdyamAsAdya yAvad bhunjjE pivAmi ca tAvad baddhakaTiH paricara pazcAt tvamapi bhOkSyasE pAsyasi ca kathAmIdRzIM kiM na vakSyati?


bhOjanOpaviSTaparicArakayOH kaH zrESThaH? yO bhOjanAyOpavizati sa kiM zrESThO na bhavati? kintu yuSmAkaM madhyE'haM paricAraka_ivAsmi|


itthaM yIzustESAM pAdAn prakSAlya vastraM paridhAyAsanE samupavizya kathitavAn ahaM yuSmAn prati kiM karmmAkArSaM jAnItha?


yUyanjcAsmatprabhO ryIzukhrISTasyAnugrahaM jAnItha yatastasya nirdhanatvEna yUyaM yad dhaninO bhavatha tadarthaM sa dhanI sannapi yuSmatkRtE nirdhanO'bhavat|


yatastasya ya AdEza AditO yuSmAbhiH zrutaH sa ESa Eva yad asmAbhiH parasparaM prEma karttavyaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्