ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




प्रेरिता 13:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

itthaM tE tasyOpadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivEcakEna sarjiyapaulanAmnA taddEzAdhipatinA saha bhaviSyadvAdinO vEzadhArI baryIzunAmA yO mAyAvI yihUdI AsIt taM sAkSAt prAptavataH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

इत्थं ते तस्योपद्वीपस्य सर्व्वत्र भ्रमन्तः पाफनगरम् उपस्थिताः; तत्र सुविवेचकेन सर्जियपौलनाम्ना तद्देशाधिपतिना सह भविष्यद्वादिनो वेशधारी बर्यीशुनामा यो मायावी यिहूदी आसीत् तं साक्षात् प्राप्तवतः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইত্থং তে তস্যোপদ্ৱীপস্য সৰ্ৱ্ৱত্ৰ ভ্ৰমন্তঃ পাফনগৰম্ উপস্থিতাঃ; তত্ৰ সুৱিৱেচকেন সৰ্জিযপৌলনাম্না তদ্দেশাধিপতিনা সহ ভৱিষ্যদ্ৱাদিনো ৱেশধাৰী বৰ্যীশুনামা যো মাযাৱী যিহূদী আসীৎ তং সাক্ষাৎ প্ৰাপ্তৱতঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইত্থং তে তস্যোপদ্ৱীপস্য সর্ৱ্ৱত্র ভ্রমন্তঃ পাফনগরম্ উপস্থিতাঃ; তত্র সুৱিৱেচকেন সর্জিযপৌলনাম্না তদ্দেশাধিপতিনা সহ ভৱিষ্যদ্ৱাদিনো ৱেশধারী বর্যীশুনামা যো মাযাৱী যিহূদী আসীৎ তং সাক্ষাৎ প্রাপ্তৱতঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတ္ထံ တေ တသျောပဒွီပသျ သရွွတြ ဘြမန္တး ပါဖနဂရမ် ဥပသ္ထိတား; တတြ သုဝိဝေစကေန သရ္ဇိယပေါ်လနာမ္နာ တဒ္ဒေၑာဓိပတိနာ သဟ ဘဝိၐျဒွါဒိနော ဝေၑဓာရီ ဗရျီၑုနာမာ ယော မာယာဝီ ယိဟူဒီ အာသီတ် တံ သာက္ၐာတ် ပြာပ္တဝတး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇત્થં તે તસ્યોપદ્વીપસ્ય સર્વ્વત્ર ભ્રમન્તઃ પાફનગરમ્ ઉપસ્થિતાઃ; તત્ર સુવિવેચકેન સર્જિયપૌલનામ્ના તદ્દેશાધિપતિના સહ ભવિષ્યદ્વાદિનો વેશધારી બર્યીશુનામા યો માયાવી યિહૂદી આસીત્ તં સાક્ષાત્ પ્રાપ્તવતઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

itthaM te tasyopadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivecakena sarjiyapaulanAmnA taddezAdhipatinA saha bhaviSyadvAdino vezadhArI baryIzunAmA yo mAyAvI yihUdI AsIt taM sAkSAt prAptavataH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



प्रेरिता 13:6
24 अन्तरसन्दर्भाः  

tatO yIzuH kathitavAn, hE yUnasaH putra zimOn tvaM dhanyaH; yataH kOpi anujastvayyEtajjnjAnaM nOdapAdayat, kintu mama svargasyaH pitOdapAdayat|


yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|


aparanjca yE janA mESavEzEna yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA EtAdRzEbhyO bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalEna tAn paricEtuM zaknutha|


atha tE yirIhOnagaraM prAptAstasmAt ziSyai rlOkaizca saha yIzO rgamanakAlE TImayasya putrO barTImayanAmA andhastanmArgapArzvE bhikSArtham upaviSTaH|


tadanantaraM paulastatsagginau ca pAphanagarAt prOtaM cAlayitvA pamphuliyAdEzasya pargInagaram agacchan kintu yOhan tayOH samIpAd Etya yirUzAlamaM pratyAgacchat|


kintvilumA yaM mAyAvinaM vadanti sa dEzAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|


tAdRzA bhAktaprEritAH pravanjcakAH kAravO bhUtvA khrISTasya prEritAnAM vEzaM dhArayanti|


yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA api satyamataM prati vipakSatAM kurvvanti|


hE priyatamAH, yUyaM sarvvESvAtmasu na vizvasita kintu tE IzvarAt jAtA na vEtyAtmanaH parIkSadhvaM yatO bahavO mRSAbhaviSyadvAdinO jaganmadhyam AgatavantaH|


tataH sa pazu rdhRtO yazca mithyAbhaviSyadvaktA tasyAntikE citrakarmmANi kurvvan tairEva pazvagkadhAriNastatpratimApUjakAMzca bhramitavAn sO 'pi tEna sArddhaM dhRtaH| tau ca vahnigandhakajvalitahradE jIvantau nikSiptau|