Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




2 तीमुथियु 3:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA api satyamataM prati vipakSatAM kurvvanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यान्नि र्याम्ब्रिश्च यथा मूसमं प्रति विपक्षत्वम् अकुरुतां तथैव भ्रष्टमनसो विश्वासविषये ऽग्राह्याश्चैते लोका अपि सत्यमतं प्रति विपक्षतां कुर्व्वन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যান্নি ৰ্যাম্ব্ৰিশ্চ যথা মূসমং প্ৰতি ৱিপক্ষৎৱম্ অকুৰুতাং তথৈৱ ভ্ৰষ্টমনসো ৱিশ্ৱাসৱিষযে ঽগ্ৰাহ্যাশ্চৈতে লোকা অপি সত্যমতং প্ৰতি ৱিপক্ষতাং কুৰ্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যান্নি র্যাম্ব্রিশ্চ যথা মূসমং প্রতি ৱিপক্ষৎৱম্ অকুরুতাং তথৈৱ ভ্রষ্টমনসো ৱিশ্ৱাসৱিষযে ঽগ্রাহ্যাশ্চৈতে লোকা অপি সত্যমতং প্রতি ৱিপক্ষতাং কুর্ৱ্ৱন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယာန္နိ ရျာမ္ဗြိၑ္စ ယထာ မူသမံ ပြတိ ဝိပက္ၐတွမ် အကုရုတာံ တထဲဝ ဘြၐ္ဋမနသော ဝိၑွာသဝိၐယေ 'ဂြာဟျာၑ္စဲတေ လောကာ အပိ သတျမတံ ပြတိ ဝိပက္ၐတာံ ကုရွွန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 યાન્નિ ર્યામ્બ્રિશ્ચ યથા મૂસમં પ્રતિ વિપક્ષત્વમ્ અકુરુતાં તથૈવ ભ્રષ્ટમનસો વિશ્વાસવિષયે ઽગ્રાહ્યાશ્ચૈતે લોકા અપિ સત્યમતં પ્રતિ વિપક્ષતાં કુર્વ્વન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




2 तीमुथियु 3:8
31 अन्तरसन्दर्भाः  

vizESatO'smAkam AjnjAm aprApyApi kiyantO janA asmAkaM madhyAd gatvA tvakchEdO mUsAvyavasthA ca pAlayitavyAviti yuSmAn zikSayitvA yuSmAkaM manasAmasthairyyaM kRtvA yuSmAn sasandEhAn akurvvan EtAM kathAM vayam azRnma|


tE svESAM manaHsvIzvarAya sthAnaM dAtum anicchukAstatO hEtOrIzvarastAn prati duSTamanaskatvam avihitakriyatvanjca dattavAn|


yatastAdRzA lOkA asmAkaM prabhO ryIzukhrISTasya dAsA iti nahi kintu svOdarasyaiva dAsAH; aparaM praNayavacanai rmadhuravAkyaizca saralalOkAnAM manAMsi mOhayanti|


ataEva mAnuSANAM cAturItO bhramakadhUrttatAyAzchalAcca jAtEna sarvvENa zikSAvAyunA vayaM yad bAlakA iva dOlAyamAnA na bhrAmyAma ityasmAbhi ryatitavyaM,


vizvAsaM satsaMvEdanjca dhArayasi ca| anayOH parityAgAt kESAnjcid vizvAsatarI bhagnAbhavat|


kaThOramanasAM kApaTyAd anRtavAdinAM vivAhaniSEdhakAnAM bhakSyavizESaniSEdhakAnAnjca


tAdRzAd bhAvAd IrSyAvirOdhApavAdaduSTAsUyA bhraSTamanasAM satyajnjAnahInAnAm IzvarabhaktiM lAbhOpAyam iva manyamAnAnAM lOkAnAM vivAdAzca jAyantE tAdRzEbhyO lOkEbhyastvaM pRthak tiSTha|


tvamapi tasmAt sAvadhAnAstiSTha yataH sO'smAkaM vAkyAnAm atIva vipakSO jAtaH|


yatastE bahavO 'vAdhyA anarthakavAkyavAdinaH pravanjcakAzca santi vizESatazchinnatvacAM madhyE kEcit tAdRzA lOkAH santi|


Izvarasya jnjAnaM tE pratijAnanti kintu karmmabhistad anaggIkurvvatE yatastE garhitA anAjnjAgrAhiNaH sarvvasatkarmmaNazcAyOgyAH santi|


tESAM lOcanAni paradArAkAgkSINi pApE cAzrAntAni tE canjcalAni manAMsi mOhayanti lObhE tatparamanasaH santi ca|


hE bAlakAH, zESakAlO'yaM, aparaM khrISTAriNOpasthAvyamiti yuSmAbhi ryathA zrutaM tathA bahavaH khrISTAraya upasthitAstasmAdayaM zESakAlO'stIti vayaM jAnImaH|


hE priyatamAH, yUyaM sarvvESvAtmasu na vizvasita kintu tE IzvarAt jAtA na vEtyAtmanaH parIkSadhvaM yatO bahavO mRSAbhaviSyadvAdinO jaganmadhyam AgatavantaH|


tathApi tava viruddhaM mayA kinjcid vaktavyaM yatO yA ISEbalnAmikA yOSit svAM bhaviSyadvAdinIM manyatE vEzyAgamanAya dEvaprasAdAzanAya ca mama dAsAn zikSayati bhrAmayati ca sA tvayA na nivAryyatE|


tathApi tavESa guNO vidyatE yat nIkalAyatIyalOkAnAM yAH kriyA aham RtIyE tAstvamapi RtIyamE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्