Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




प्रेरिता 13:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 itthaM tE tasyOpadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivEcakEna sarjiyapaulanAmnA taddEzAdhipatinA saha bhaviSyadvAdinO vEzadhArI baryIzunAmA yO mAyAvI yihUdI AsIt taM sAkSAt prAptavataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 इत्थं ते तस्योपद्वीपस्य सर्व्वत्र भ्रमन्तः पाफनगरम् उपस्थिताः; तत्र सुविवेचकेन सर्जियपौलनाम्ना तद्देशाधिपतिना सह भविष्यद्वादिनो वेशधारी बर्यीशुनामा यो मायावी यिहूदी आसीत् तं साक्षात् प्राप्तवतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ইত্থং তে তস্যোপদ্ৱীপস্য সৰ্ৱ্ৱত্ৰ ভ্ৰমন্তঃ পাফনগৰম্ উপস্থিতাঃ; তত্ৰ সুৱিৱেচকেন সৰ্জিযপৌলনাম্না তদ্দেশাধিপতিনা সহ ভৱিষ্যদ্ৱাদিনো ৱেশধাৰী বৰ্যীশুনামা যো মাযাৱী যিহূদী আসীৎ তং সাক্ষাৎ প্ৰাপ্তৱতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ইত্থং তে তস্যোপদ্ৱীপস্য সর্ৱ্ৱত্র ভ্রমন্তঃ পাফনগরম্ উপস্থিতাঃ; তত্র সুৱিৱেচকেন সর্জিযপৌলনাম্না তদ্দেশাধিপতিনা সহ ভৱিষ্যদ্ৱাদিনো ৱেশধারী বর্যীশুনামা যো মাযাৱী যিহূদী আসীৎ তং সাক্ষাৎ প্রাপ্তৱতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဣတ္ထံ တေ တသျောပဒွီပသျ သရွွတြ ဘြမန္တး ပါဖနဂရမ် ဥပသ္ထိတား; တတြ သုဝိဝေစကေန သရ္ဇိယပေါ်လနာမ္နာ တဒ္ဒေၑာဓိပတိနာ သဟ ဘဝိၐျဒွါဒိနော ဝေၑဓာရီ ဗရျီၑုနာမာ ယော မာယာဝီ ယိဟူဒီ အာသီတ် တံ သာက္ၐာတ် ပြာပ္တဝတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 ઇત્થં તે તસ્યોપદ્વીપસ્ય સર્વ્વત્ર ભ્રમન્તઃ પાફનગરમ્ ઉપસ્થિતાઃ; તત્ર સુવિવેચકેન સર્જિયપૌલનામ્ના તદ્દેશાધિપતિના સહ ભવિષ્યદ્વાદિનો વેશધારી બર્યીશુનામા યો માયાવી યિહૂદી આસીત્ તં સાક્ષાત્ પ્રાપ્તવતઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 itthaM te tasyopadvIpasya sarvvatra bhramantaH pAphanagaram upasthitAH; tatra suvivecakena sarjiyapaulanAmnA taddezAdhipatinA saha bhaviSyadvAdino vezadhArI baryIzunAmA yo mAyAvI yihUdI AsIt taM sAkSAt prAptavataH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रेरिता 13:6
24 अन्तरसन्दर्भाः  

tatO yIzuH kathitavAn, hE yUnasaH putra zimOn tvaM dhanyaH; yataH kOpi anujastvayyEtajjnjAnaM nOdapAdayat, kintu mama svargasyaH pitOdapAdayat|


yatO bhAktakhrISTA bhAktabhaviSyadvAdinazca upasthAya yAni mahanti lakSmANi citrakarmmANi ca prakAzayiSyanti, tai ryadi sambhavEt tarhi manOnItamAnavA api bhrAmiSyantE|


aparanjca yE janA mESavEzEna yuSmAkaM samIpam Agacchanti, kintvantardurantA vRkA EtAdRzEbhyO bhaviSyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalEna tAn paricEtuM zaknutha|


atha tE yirIhOnagaraM prAptAstasmAt ziSyai rlOkaizca saha yIzO rgamanakAlE TImayasya putrO barTImayanAmA andhastanmArgapArzvE bhikSArtham upaviSTaH|


tadanantaraM paulastatsagginau ca pAphanagarAt prOtaM cAlayitvA pamphuliyAdEzasya pargInagaram agacchan kintu yOhan tayOH samIpAd Etya yirUzAlamaM pratyAgacchat|


kintvilumA yaM mAyAvinaM vadanti sa dEzAdhipatiM dharmmamArgAd bahirbhUtaM karttum ayatata|


tAdRzA bhAktaprEritAH pravanjcakAH kAravO bhUtvA khrISTasya prEritAnAM vEzaM dhArayanti|


yAnni ryAmbrizca yathA mUsamaM prati vipakSatvam akurutAM tathaiva bhraSTamanasO vizvAsaviSayE 'grAhyAzcaitE lOkA api satyamataM prati vipakSatAM kurvvanti|


hE priyatamAH, yUyaM sarvvESvAtmasu na vizvasita kintu tE IzvarAt jAtA na vEtyAtmanaH parIkSadhvaM yatO bahavO mRSAbhaviSyadvAdinO jaganmadhyam AgatavantaH|


tataH sa pazu rdhRtO yazca mithyAbhaviSyadvaktA tasyAntikE citrakarmmANi kurvvan tairEva pazvagkadhAriNastatpratimApUjakAMzca bhramitavAn sO 'pi tEna sArddhaM dhRtaH| tau ca vahnigandhakajvalitahradE jIvantau nikSiptau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्