ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




2 पतरस 3:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE priyatamAH, yUyam EtadEkaM vAkyam anavagatA mA bhavata yat prabhOH sAkSAd dinamEkaM varSasahasravad varSasahasranjca dinaikavat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

हे प्रियतमाः, यूयम् एतदेकं वाक्यम् अनवगता मा भवत यत् प्रभोः साक्षाद् दिनमेकं वर्षसहस्रवद् वर्षसहस्रञ्च दिनैकवत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে প্ৰিযতমাঃ, যূযম্ এতদেকং ৱাক্যম্ অনৱগতা মা ভৱত যৎ প্ৰভোঃ সাক্ষাদ্ দিনমেকং ৱৰ্ষসহস্ৰৱদ্ ৱৰ্ষসহস্ৰঞ্চ দিনৈকৱৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে প্রিযতমাঃ, যূযম্ এতদেকং ৱাক্যম্ অনৱগতা মা ভৱত যৎ প্রভোঃ সাক্ষাদ্ দিনমেকং ৱর্ষসহস্রৱদ্ ৱর্ষসহস্রঞ্চ দিনৈকৱৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ ပြိယတမား, ယူယမ် ဧတဒေကံ ဝါကျမ် အနဝဂတာ မာ ဘဝတ ယတ် ပြဘေား သာက္ၐာဒ် ဒိနမေကံ ဝရ္ၐသဟသြဝဒ် ဝရ္ၐသဟသြဉ္စ ဒိနဲကဝတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે પ્રિયતમાઃ, યૂયમ્ એતદેકં વાક્યમ્ અનવગતા મા ભવત યત્ પ્રભોઃ સાક્ષાદ્ દિનમેકં વર્ષસહસ્રવદ્ વર્ષસહસ્રઞ્ચ દિનૈકવત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he priyatamAH, yUyam etadekaM vAkyam anavagatA mA bhavata yat prabhoH sAkSAd dinamekaM varSasahasravad varSasahasraJca dinaikavat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



2 पतरस 3:8
5 अन्तरसन्दर्भाः  

hE bhrAtarO yuSmAkam AtmAbhimAnO yanna jAyatE tadarthaM mamEdRzI vAnjchA bhavati yUyaM EtannigUPhatattvam ajAnantO yanna tiSThatha; vastutO yAvatkAlaM sampUrNarUpENa bhinnadEzinAM saMgrahO na bhaviSyati tAvatkAlam aMzatvEna isrAyElIyalOkAnAm andhatA sthAsyati;


hE bhrAtaraH, asmatpitRpuruSAnadhi yUyaM yadajnjAtA na tiSThatEti mama vAnjchA, tE sarvvE mEghAdhaHsthitA babhUvuH sarvvE samudramadhyEna vavrajuH,


hE bhrAtaraH, yUyaM yad AtmikAn dAyAn anavagatAstiSThatha tadahaM nAbhilaSAmi|


hE priyatamAH, yUyaM yathA pavitrabhaviSyadvaktRbhiH pUrvvOktAni vAkyAni trAtrA prabhunA prEritAnAm asmAkam AdEzanjca sAratha tathA yuSmAn smArayitvA