Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 कुरिन्थियों 12:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, yUyaM yad AtmikAn dAyAn anavagatAstiSThatha tadahaM nAbhilaSAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, यूयं यद् आत्मिकान् दायान् अनवगतास्तिष्ठथ तदहं नाभिलषामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, যূযং যদ্ আত্মিকান্ দাযান্ অনৱগতাস্তিষ্ঠথ তদহং নাভিলষামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, যূযং যদ্ আত্মিকান্ দাযান্ অনৱগতাস্তিষ্ঠথ তদহং নাভিলষামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ယူယံ ယဒ် အာတ္မိကာန် ဒါယာန် အနဝဂတာသ္တိၐ္ဌထ တဒဟံ နာဘိလၐာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 હે ભ્રાતરઃ, યૂયં યદ્ આત્મિકાન્ દાયાન્ અનવગતાસ્તિષ્ઠથ તદહં નાભિલષામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 12:1
9 अन्तरसन्दर्भाः  

hE bhrAtRgaNa bhinnadEzIyalOkAnAM madhyE yadvat tadvad yuSmAkaM madhyEpi yathA phalaM bhunjjE tadabhiprAyENa muhurmuhu ryuSmAkaM samIpaM gantum udyatO'haM kintu yAvad adya tasmin gamanE mama vighnO jAta iti yUyaM yad ajnjAtAstiSThatha tadaham ucitaM na budhyE|


hE bhrAtaraH, asmatpitRpuruSAnadhi yUyaM yadajnjAtA na tiSThatEti mama vAnjchA, tE sarvvE mEghAdhaHsthitA babhUvuH sarvvE samudramadhyEna vavrajuH,


yaH kazcid AtmAnam IzvarIyAdEzavaktAram AtmanAviSTaM vA manyatE sa yuSmAn prati mayA yad yat likhyatE tatprabhunAjnjApitam ItyurarI karOtu|


hE bhrAtaraH, AziyAdEzE yaH klEzO'smAn AkrAmyat taM yUyaM yad anavagatAstiSThata tanmayA bhadraM na manyatE| tEnAtizaktiklEzEna vayamatIva pIPitAstasmAt jIvanarakSaNE nirupAyA jAtAzca,


sa Eva ca kAMzcana prEritAn aparAn bhaviSyadvAdinO'parAn susaMvAdapracArakAn aparAn pAlakAn upadEzakAMzca niyuktavAn|


hE bhrAtaraH nirAzA anyE lOkA iva yUyaM yanna zOcEdhvaM tadarthaM mahAnidrAgatAn lOkAnadhi yuSmAkam ajnjAnatA mayA nAbhilaSyatE|


hE priyatamAH, yUyam EtadEkaM vAkyam anavagatA mA bhavata yat prabhOH sAkSAd dinamEkaM varSasahasravad varSasahasranjca dinaikavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्