Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 कुरिन्थियों 11:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 yazca bubhukSitaH sa svagRhE bhugktAM| daNPaprAptayE yuSmAbhi rna samAgamyatAM| EtadbhinnaM yad AdESTavyaM tad yuSmatsamIpAgamanakAlE mayAdEkSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 यश्च बुभुक्षितः स स्वगृहे भुङ्क्तां। दण्डप्राप्तये युष्माभि र्न समागम्यतां। एतद्भिन्नं यद् आदेष्टव्यं तद् युष्मत्समीपागमनकाले मयादेक्ष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 যশ্চ বুভুক্ষিতঃ স স্ৱগৃহে ভুঙ্ক্তাং| দণ্ডপ্ৰাপ্তযে যুষ্মাভি ৰ্ন সমাগম্যতাং| এতদ্ভিন্নং যদ্ আদেষ্টৱ্যং তদ্ যুষ্মৎসমীপাগমনকালে মযাদেক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 যশ্চ বুভুক্ষিতঃ স স্ৱগৃহে ভুঙ্ক্তাং| দণ্ডপ্রাপ্তযে যুষ্মাভি র্ন সমাগম্যতাং| এতদ্ভিন্নং যদ্ আদেষ্টৱ্যং তদ্ যুষ্মৎসমীপাগমনকালে মযাদেক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ယၑ္စ ဗုဘုက္ၐိတး သ သွဂၖဟေ ဘုင်္က္တာံ၊ ဒဏ္ဍပြာပ္တယေ ယုၐ္မာဘိ ရ္န သမာဂမျတာံ၊ ဧတဒ္ဘိန္နံ ယဒ် အာဒေၐ္ဋဝျံ တဒ် ယုၐ္မတ္သမီပါဂမနကာလေ မယာဒေက္ၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

34 યશ્ચ બુભુક્ષિતઃ સ સ્વગૃહે ભુઙ્ક્તાં| દણ્ડપ્રાપ્તયે યુષ્માભિ ર્ન સમાગમ્યતાં| એતદ્ભિન્નં યદ્ આદેષ્ટવ્યં તદ્ યુષ્મત્સમીપાગમનકાલે મયાદેક્ષ્યતે|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 कुरिन्थियों 11:34
9 अन्तरसन्दर्भाः  

hE mama bhrAtaraH, bhOjanArthaM militAnAM yuSmAkam EkEnEtarO'nugRhyatAM|


pavitralOkAnAM kRtE yO'rthasaMgrahastamadhi gAlAtIyadEzasya samAjA mayA yad AdiSTAstad yuSmAbhirapi kriyatAM|


mamAgamanakAlE yad arthasaMgrahO na bhavEt tannimittaM yuSmAkamEkaikEna svasampadAnusArAt sanjcayaM kRtvA saptAhasya prathamadivasE svasamIpE kinjcit nikSipyatAM|


sAmprataM mAkidaniyAdEzamahaM paryyaTAmi taM paryyaTya yuSmatsamIpam AgamiSyAmi|


ityarthaM sarvvESu dharmmasamAjESu sarvvatra khrISTadharmmayOgyA yE vidhayO mayOpadizyantE tAn yO yuSmAn smArayiSyatyEvambhUtaM prabhOH kRtE priyaM vizvAsinanjca madIyatanayaM tImathiyaM yuSmAkaM samIpaM prESitavAnahaM|


kintu yadi prabhEricchA bhavati tarhyahamavilambaM yuSmatsamIpamupasthAya tESAM darpadhmAtAnAM lOkAnAM vAcaM jnjAsyAmIti nahi sAmarthyamEva jnjAsyAmi|


EkaikO janaH paramEzvarAllabdhaM yad bhajatE yasyAnjcAvasthAyAm IzvarENAhvAyi tadanusArENaivAcaratu tadahaM sarvvasamAjasthAn AdizAmi|


tvaM yad asampUrNakAryyANi sampUrayE rmadIyAdEzAcca pratinagaraM prAcInagaNAn niyOjayEstadarthamahaM tvAM krItyupadvIpE sthApayitvA gatavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्