yadA manujA mama nAmakRtE yuSmAn nindanti tAPayanti mRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|
1 पतरस 4:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yuSmAkaM kO'pi hantA vA cairO vA duSkarmmakRd vA parAdhikAracarccaka iva daNPaM na bhugktAM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु युष्माकं कोऽपि हन्ता वा चैरो वा दुष्कर्म्मकृद् वा पराधिकारचर्च्चक इव दण्डं न भुङ्क्तां। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যুষ্মাকং কোঽপি হন্তা ৱা চৈৰো ৱা দুষ্কৰ্ম্মকৃদ্ ৱা পৰাধিকাৰচৰ্চ্চক ইৱ দণ্ডং ন ভুঙ্ক্তাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যুষ্মাকং কোঽপি হন্তা ৱা চৈরো ৱা দুষ্কর্ম্মকৃদ্ ৱা পরাধিকারচর্চ্চক ইৱ দণ্ডং ন ভুঙ্ক্তাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယုၐ္မာကံ ကော'ပိ ဟန္တာ ဝါ စဲရော ဝါ ဒုၐ္ကရ္မ္မကၖဒ် ဝါ ပရာဓိကာရစရ္စ္စက ဣဝ ဒဏ္ဍံ န ဘုင်္က္တာံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યુષ્માકં કોઽપિ હન્તા વા ચૈરો વા દુષ્કર્મ્મકૃદ્ વા પરાધિકારચર્ચ્ચક ઇવ દણ્ડં ન ભુઙ્ક્તાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yuSmAkaM ko'pi hantA vA cairo vA duSkarmmakRd vA parAdhikAracarccaka iva daNDaM na bhuGktAM| |
yadA manujA mama nAmakRtE yuSmAn nindanti tAPayanti mRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|
aparaM yE bahiHsthitAstESAM dRSTigOcarE yuSmAkam AcaraNaM yat manOramyaM bhavEt kasyApi vastunazcAbhAvO yuSmAkaM yanna bhavEt,
yuSmanmadhyE 'vihitAcAriNaH kE'pi janA vidyantE tE ca kAryyam akurvvanta Alasyam AcarantItyasmAbhiH zrUyatE|
anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSantE kEvalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracarccAnjcApi zikSamANA anucitAni vAkyAni bhASantE|
tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|
yadi ca dharmmArthaM klizyadhvaM tarhi dhanyA bhaviSyatha| tESAm AzagkayA yUyaM na bibhIta na vigkta vA|
IzvarasyAbhimatAd yadi yuSmAbhiH klEzaH sOPhavyastarhi sadAcAribhiH klEzasahanaM varaM na ca kadAcAribhiH|