Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 पतरस 4:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 kintu yuSmAkaM kO'pi hantA vA cairO vA duSkarmmakRd vA parAdhikAracarccaka iva daNPaM na bhugktAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 किन्तु युष्माकं कोऽपि हन्ता वा चैरो वा दुष्कर्म्मकृद् वा पराधिकारचर्च्चक इव दण्डं न भुङ्क्तां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 কিন্তু যুষ্মাকং কোঽপি হন্তা ৱা চৈৰো ৱা দুষ্কৰ্ম্মকৃদ্ ৱা পৰাধিকাৰচৰ্চ্চক ইৱ দণ্ডং ন ভুঙ্ক্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 কিন্তু যুষ্মাকং কোঽপি হন্তা ৱা চৈরো ৱা দুষ্কর্ম্মকৃদ্ ৱা পরাধিকারচর্চ্চক ইৱ দণ্ডং ন ভুঙ্ক্তাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ကိန္တု ယုၐ္မာကံ ကော'ပိ ဟန္တာ ဝါ စဲရော ဝါ ဒုၐ္ကရ္မ္မကၖဒ် ဝါ ပရာဓိကာရစရ္စ္စက ဣဝ ဒဏ္ဍံ န ဘုင်္က္တာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 કિન્તુ યુષ્માકં કોઽપિ હન્તા વા ચૈરો વા દુષ્કર્મ્મકૃદ્ વા પરાધિકારચર્ચ્ચક ઇવ દણ્ડં ન ભુઙ્ક્તાં|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 kintu yuSmAkaM ko'pi hantA vA cairo vA duSkarmmakRd vA parAdhikAracarccaka iva daNDaM na bhuGktAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 4:15
9 अन्तरसन्दर्भाः  

yadA manujA mama nAmakRtE yuSmAn nindanti tAPayanti mRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|


aparaM yE bahiHsthitAstESAM dRSTigOcarE yuSmAkam AcaraNaM yat manOramyaM bhavEt kasyApi vastunazcAbhAvO yuSmAkaM yanna bhavEt,


yuSmanmadhyE 'vihitAcAriNaH kE'pi janA vidyantE tE ca kAryyam akurvvanta Alasyam AcarantItyasmAbhiH zrUyatE|


anantaraM tA gRhAd gRhaM paryyaTantya AlasyaM zikSantE kEvalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracarccAnjcApi zikSamANA anucitAni vAkyAni bhASantE|


tatsusaMvAdakAraNAd ahaM duSkarmmEva bandhanadazAparyyantaM klEzaM bhunjjE kintvIzvarasya vAkyam abaddhaM tiSThati|


yadi ca dharmmArthaM klizyadhvaM tarhi dhanyA bhaviSyatha| tESAm AzagkayA yUyaM na bibhIta na vigkta vA|


IzvarasyAbhimatAd yadi yuSmAbhiH klEzaH sOPhavyastarhi sadAcAribhiH klEzasahanaM varaM na ca kadAcAribhiH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्