Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




1 पतरस 3:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 yadi ca dharmmArthaM klizyadhvaM tarhi dhanyA bhaviSyatha| tESAm AzagkayA yUyaM na bibhIta na vigkta vA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 यदि च धर्म्मार्थं क्लिश्यध्वं तर्हि धन्या भविष्यथ। तेषाम् आशङ्कया यूयं न बिभीत न विङ्क्त वा।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 যদি চ ধৰ্ম্মাৰ্থং ক্লিশ্যধ্ৱং তৰ্হি ধন্যা ভৱিষ্যথ| তেষাম্ আশঙ্কযা যূযং ন বিভীত ন ৱিঙ্ক্ত ৱা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 যদি চ ধর্ম্মার্থং ক্লিশ্যধ্ৱং তর্হি ধন্যা ভৱিষ্যথ| তেষাম্ আশঙ্কযা যূযং ন বিভীত ন ৱিঙ্ক্ত ৱা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ယဒိ စ ဓရ္မ္မာရ္ထံ က္လိၑျဓွံ တရှိ ဓနျာ ဘဝိၐျထ၊ တေၐာမ် အာၑင်္ကယာ ယူယံ န ဗိဘီတ န ဝိင်္က္တ ဝါ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 યદિ ચ ધર્મ્માર્થં ક્લિશ્યધ્વં તર્હિ ધન્યા ભવિષ્યથ| તેષામ્ આશઙ્કયા યૂયં ન બિભીત ન વિઙ્ક્ત વા|

अध्यायं द्रष्टव्यम् प्रतिलिपि




1 पतरस 3:14
29 अन्तरसन्दर्भाः  

yE kAyaM hantuM zaknuvanti nAtmAnaM, tEbhyO mA bhaiSTa; yaH kAyAtmAnau nirayE nAzayituM, zaknOti, tatO bibhIta|


yaH svaprANAnavati, sa tAn hArayiSyatE, yastu matkRtE svaprANAn hArayati, sa tAnavati|


yatO yaH prANAn rakSitumicchati, sa tAn hArayiSyati, kintu yO madarthaM nijaprANAn hArayati, sa tAn prApsyati|


anyacca yaH kazcit mama nAmakAraNAt gRhaM vA bhrAtaraM vA bhaginIM vA pitaraM vA mAtaraM vA jAyAM vA bAlakaM vA bhUmiM parityajati, sa tESAM zataguNaM lapsyatE, anantAyumO'dhikAritvanjca prApsyati|


tatO yIzuH pratyavadat, yuSmAnahaM yathArthaM vadAmi, madarthaM susaMvAdArthaM vA yO janaH sadanaM bhrAtaraM bhaginIM pitaraM mAtaraM jAyAM santAnAn bhUmi vA tyaktvA


yatO yaH kazcit svaprANaM rakSitumicchati sa taM hArayiSyati, kintu yaH kazcin madarthaM susaMvAdArthanjca prANaM hArayati sa taM rakSiSyati|


manOduHkhinO mA bhUta; IzvarE vizvasita mayi ca vizvasita|


ahaM yuSmAkaM nikaTE zAntiM sthApayitvA yAmi, nijAM zAntiM yuSmabhyaM dadAmi, jagatO lOkA yathA dadAti tathAhaM na dadAmi; yuSmAkam antaHkaraNAni duHkhitAni bhItAni ca na bhavantu|


mama nAmanimittanjca tEna kiyAn mahAn klEzO bhOktavya Etat taM darzayiSyAmi|


tasmAt khrISTahEtO rdaurbbalyanindAdaridratAvipakSatAkaSTAdiSu santuSyAmyahaM| yadAhaM durbbalO'smi tadaiva sabalO bhavAmi|


yatO yEna yuSmAbhiH khrISTE kEvalavizvAsaH kriyatE tannahi kintu tasya kRtE klEzO'pi sahyatE tAdRzO varaH khrISTasyAnurOdhAd yuSmAbhiH prApi,


yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|


pazyata dhairyyazIlA asmAbhi rdhanyA ucyantE| AyUbO dhairyyaM yuSmAbhirazrAvi prabhOH pariNAmazcAdarzi yataH prabhu rbahukRpaH sakaruNazcAsti|


tathaiva sArA ibrAhImO vazyA satI taM patimAkhyAtavatI yUyanjca yadi sadAcAriNyO bhavatha vyAkulatayA ca bhItA na bhavatha tarhi tasyAH kanyA AdhvE|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्