Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 16:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 ताः कम्पिता विस्तिताश्च तूर्णं श्मशानाद् बहिर्गत्वा पलायन्त भयात् कमपि किमपि नावदंश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তাঃ কম্পিতা ৱিস্তিতাশ্চ তূৰ্ণং শ্মশানাদ্ বহিৰ্গৎৱা পলাযন্ত ভযাৎ কমপি কিমপি নাৱদংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তাঃ কম্পিতা ৱিস্তিতাশ্চ তূর্ণং শ্মশানাদ্ বহির্গৎৱা পলাযন্ত ভযাৎ কমপি কিমপি নাৱদংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တား ကမ္ပိတာ ဝိသ္တိတာၑ္စ တူရ္ဏံ ၑ္မၑာနာဒ် ဗဟိရ္ဂတွာ ပလာယန္တ ဘယာတ် ကမပိ ကိမပိ နာဝဒံၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tAH kampitA vistitAzca tUrNaM zmazAnAd bahirgatvA palAyanta bhayAt kamapi kimapi nAvadaMzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તાઃ કમ્પિતા વિસ્તિતાશ્ચ તૂર્ણં શ્મશાનાદ્ બહિર્ગત્વા પલાયન્ત ભયાત્ કમપિ કિમપિ નાવદંશ્ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tAH kampitA vistitAzca tUrNaM zmazAnAd bahirgatvA palAyanta bhayAt kamapi kimapi nAvadaMzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:8
10 अन्तरसन्दर्भाः  

ततस्ता भयात् महानन्दाञ्च श्मशानात् तूर्णं बहिर्भूय तच्छिष्यान् वार्त्तां वक्तुं धावितवत्यः। किन्तु शिष्यान् वार्त्तां वक्तुं यान्ति, तदा यीशु र्दर्शनं दत्त्वा ता जगाद,


यीशुनैतेषु वाक्येषु समापितेषु मानवास्तदीयोपदेशम् आश्चर्य्यं मेनिरे।


किन्तु तेन यथोक्तं तथा युष्माकमग्रे गालीलं यास्यते तत्र स युष्मान् साक्षात् करिष्यते यूयं गत्वा तस्य शिष्येभ्यः पितराय च वार्त्तामिमां कथयत।


अपरं यीशुः सप्ताहप्रथमदिने प्रत्यूषे श्मशानादुत्थाय यस्याः सप्तभूतास्त्याजितास्तस्यै मग्दलीनीमरियमे प्रथमं दर्शनं ददौ।


यूयं क्षुद्रं महद् वा वसनसम्पुटकं पादुकाश्च मा गृह्लीत, मार्गमध्ये कमपि मा नमत च।


किन्तु भूतं पश्याम इत्यनुमाय ते समुद्विविजिरे त्रेषुश्च।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्