Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 16:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 अपरं यीशुः सप्ताहप्रथमदिने प्रत्यूषे श्मशानादुत्थाय यस्याः सप्तभूतास्त्याजितास्तस्यै मग्दलीनीमरियमे प्रथमं दर्शनं ददौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অপৰং যীশুঃ সপ্তাহপ্ৰথমদিনে প্ৰত্যূষে শ্মশানাদুত্থায যস্যাঃ সপ্তভূতাস্ত্যাজিতাস্তস্যৈ মগ্দলীনীমৰিযমে প্ৰথমং দৰ্শনং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অপরং যীশুঃ সপ্তাহপ্রথমদিনে প্রত্যূষে শ্মশানাদুত্থায যস্যাঃ সপ্তভূতাস্ত্যাজিতাস্তস্যৈ মগ্দলীনীমরিযমে প্রথমং দর্শনং দদৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အပရံ ယီၑုး သပ္တာဟပြထမဒိနေ ပြတျူၐေ ၑ္မၑာနာဒုတ္ထာယ ယသျား သပ္တဘူတာသ္တျာဇိတာသ္တသျဲ မဂ္ဒလီနီမရိယမေ ပြထမံ ဒရ္ၑနံ ဒဒေါ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 aparaM yIzuH saptAhaprathamadinE pratyUSE zmazAnAdutthAya yasyAH saptabhUtAstyAjitAstasyai magdalInImariyamE prathamaM darzanaM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 અપરં યીશુઃ સપ્તાહપ્રથમદિને પ્રત્યૂષે શ્મશાનાદુત્થાય યસ્યાઃ સપ્તભૂતાસ્ત્યાજિતાસ્તસ્યૈ મગ્દલીનીમરિયમે પ્રથમં દર્શનં દદૌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

9 aparaM yIzuH saptAhaprathamadine pratyUSe zmazAnAdutthAya yasyAH saptabhUtAstyAjitAstasyai magdalInImariyame prathamaM darzanaM dadau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:9
12 अन्तरसन्दर्भाः  

मग्दलीनी मरियम् याकूब्योश्यो र्माता या मरियम् सिबदियपुत्रयो र्माता च योषित एता दूरे तिष्ठन्त्यो ददृशुः।


तदानीं मग्दलीनी मरिसम् कनिष्ठयाकूबो योसेश्च मातान्यमरियम् शालोमी च याः स्त्रियो


किन्तु यत्र सोस्थाप्यत तत मग्दलीनी मरियम् योसिमातृमरियम् च ददृशतृः।


ताः कम्पिता विस्तिताश्च तूर्णं श्मशानाद् बहिर्गत्वा पलायन्त भयात् कमपि किमपि नावदंश्च।


मग्दलीनीमरियम्, योहना, याकूबो माता मरियम् तदन्याः सङ्गिन्यो योषितश्च प्रेरितेभ्य एताः सर्व्वा वार्त्ताः कथयामासुः


तदा यस्याः सप्त भूता निरगच्छन् सा मग्दलीनीति विख्याता मरियम् हेरोद्राजस्य गृहाधिपतेः होषे र्भार्य्या योहना शूशाना


यीशोः शयनस्थानस्य शिरःस्थाने पदतले च द्वयो र्दिशो द्वौ स्वर्गीयदूतावुपविष्टौ समपश्यत्।


सप्ताहस्य प्रथमदिने पूपान् भंक्तु शिष्येषु मिलितेषु पौलः परदिने तस्मात् प्रस्थातुम् उद्यतः सन् तदह्नि प्रायेण क्षपाया यामद्वयं यावत् शिष्येभ्यो धर्म्मकथाम् अकथयत्।


ममागमनकाले यद् अर्थसंग्रहो न भवेत् तन्निमित्तं युष्माकमेकैकेन स्वसम्पदानुसारात् सञ्चयं कृत्वा सप्ताहस्य प्रथमदिवसे स्वसमीपे किञ्चित् निक्षिप्यतां।


तत्र प्रभो र्दिने आत्मनाविष्टो ऽहं स्वपश्चात् तूरीध्वनिवत् महारवम् अश्रौषं,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्