Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 16:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tAH kampitA vistitAzca tUrNaM zmazAnAd bahirgatvA palAyanta bhayAt kamapi kimapi nAvadaMzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ताः कम्पिता विस्तिताश्च तूर्णं श्मशानाद् बहिर्गत्वा पलायन्त भयात् कमपि किमपि नावदंश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 তাঃ কম্পিতা ৱিস্তিতাশ্চ তূৰ্ণং শ্মশানাদ্ বহিৰ্গৎৱা পলাযন্ত ভযাৎ কমপি কিমপি নাৱদংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 তাঃ কম্পিতা ৱিস্তিতাশ্চ তূর্ণং শ্মশানাদ্ বহির্গৎৱা পলাযন্ত ভযাৎ কমপি কিমপি নাৱদংশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တား ကမ္ပိတာ ဝိသ္တိတာၑ္စ တူရ္ဏံ ၑ္မၑာနာဒ် ဗဟိရ္ဂတွာ ပလာယန္တ ဘယာတ် ကမပိ ကိမပိ နာဝဒံၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તાઃ કમ્પિતા વિસ્તિતાશ્ચ તૂર્ણં શ્મશાનાદ્ બહિર્ગત્વા પલાયન્ત ભયાત્ કમપિ કિમપિ નાવદંશ્ચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

8 tAH kampitA vistitAzca tUrNaM zmazAnAd bahirgatvA palAyanta bhayAt kamapi kimapi nAvadaMzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 16:8
10 अन्तरसन्दर्भाः  

tatastA bhayAt mahAnandAnjca zmazAnAt tUrNaM bahirbhUya tacchiSyAn vArttAM vaktuM dhAvitavatyaH| kintu ziSyAn vArttAM vaktuM yAnti, tadA yIzu rdarzanaM dattvA tA jagAda,


yIzunaitESu vAkyESu samApitESu mAnavAstadIyOpadEzam AzcaryyaM mEnirE|


kintu tEna yathOktaM tathA yuSmAkamagrE gAlIlaM yAsyatE tatra sa yuSmAn sAkSAt kariSyatE yUyaM gatvA tasya ziSyEbhyaH pitarAya ca vArttAmimAM kathayata|


aparaM yIzuH saptAhaprathamadinE pratyUSE zmazAnAdutthAya yasyAH saptabhUtAstyAjitAstasyai magdalInImariyamE prathamaM darzanaM dadau|


yUyaM kSudraM mahad vA vasanasampuTakaM pAdukAzca mA gRhlIta, mArgamadhyE kamapi mA namata ca|


kintu bhUtaM pazyAma ityanumAya tE samudvivijirE trESuzca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्