Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 5:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 atO vEdyAH samIpaM nijanaivEdyE samAnItE'pi nijabhrAtaraM prati kasmAccit kAraNAt tvaM yadi dOSI vidyasE, tadAnIM tava tasya smRti rjAyatE ca,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अतो वेद्याः समीपं निजनैवेद्ये समानीतेऽपि निजभ्रातरं प्रति कस्माच्चित् कारणात् त्वं यदि दोषी विद्यसे, तदानीं तव तस्य स्मृति र्जायते च,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অতো ৱেদ্যাঃ সমীপং নিজনৈৱেদ্যে সমানীতেঽপি নিজভ্ৰাতৰং প্ৰতি কস্মাচ্চিৎ কাৰণাৎ ৎৱং যদি দোষী ৱিদ্যসে, তদানীং তৱ তস্য স্মৃতি ৰ্জাযতে চ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অতো ৱেদ্যাঃ সমীপং নিজনৈৱেদ্যে সমানীতেঽপি নিজভ্রাতরং প্রতি কস্মাচ্চিৎ কারণাৎ ৎৱং যদি দোষী ৱিদ্যসে, তদানীং তৱ তস্য স্মৃতি র্জাযতে চ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အတော ဝေဒျား သမီပံ နိဇနဲဝေဒျေ သမာနီတေ'ပိ နိဇဘြာတရံ ပြတိ ကသ္မာစ္စိတ် ကာရဏာတ် တွံ ယဒိ ဒေါၐီ ဝိဒျသေ, တဒါနီံ တဝ တသျ သ္မၖတိ ရ္ဇာယတေ စ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 અતો વેદ્યાઃ સમીપં નિજનૈવેદ્યે સમાનીતેઽપિ નિજભ્રાતરં પ્રતિ કસ્માચ્ચિત્ કારણાત્ ત્વં યદિ દોષી વિદ્યસે, તદાનીં તવ તસ્ય સ્મૃતિ ર્જાયતે ચ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

23 ato vedyAH samIpaM nijanaivedye samAnIte'pi nijabhrAtaraM prati kasmAccit kAraNAt tvaM yadi doSI vidyase, tadAnIM tava tasya smRti rjAyate ca,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:23
17 अन्तरसन्दर्भाः  

hE mUPhA hE andhAH, naivEdyaM tannaivEdyapAvakavEdirEtayOrubhayO rmadhyE kiM zrEyaH?


tarhi tasyA vEdyAH samIpE nijanaivaidyaM nidhAya tadaiva gatvA pUrvvaM tEna sArddhaM mila, pazcAt Agatya nijanaivEdyaM nivEdaya|


tatO yIzustaM jagAda, avadhEhi kathAmEtAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujEbhyO nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|


aparanjca yuSmAsu prArthayituM samutthitESu yadi kOpi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRtE yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyatE|


kintu sakkEyO daNPAyamAnO vaktumArEbhE, hE prabhO pazya mama yA sampattirasti tadarddhaM daridrEbhyO dadE, aparam anyAyaM kRtvA kasmAdapi yadi kadApi kinjcit mayA gRhItaM tarhi taccaturguNaM dadAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्