Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 5:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্ত্ৱহং যুষ্মান্ ৱদামি, যঃ কশ্চিৎ কাৰণং ৱিনা নিজভ্ৰাত্ৰে কুপ্যতি, স ৱিচাৰসভাযাং দণ্ডাৰ্হো ভৱিষ্যতি; যঃ কশ্চিচ্চ স্ৱীযসহজং নিৰ্ব্বোধং ৱদতি, স মহাসভাযাং দণ্ডাৰ্হো ভৱিষ্যতি; পুনশ্চ ৎৱং মূঢ ইতি ৱাক্যং যদি কশ্চিৎ স্ৱীযভ্ৰাতৰং ৱক্তি, তৰ্হি নৰকাগ্নৌ স দণ্ডাৰ্হো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্ত্ৱহং যুষ্মান্ ৱদামি, যঃ কশ্চিৎ কারণং ৱিনা নিজভ্রাত্রে কুপ্যতি, স ৱিচারসভাযাং দণ্ডার্হো ভৱিষ্যতি; যঃ কশ্চিচ্চ স্ৱীযসহজং নির্ব্বোধং ৱদতি, স মহাসভাযাং দণ্ডার্হো ভৱিষ্যতি; পুনশ্চ ৎৱং মূঢ ইতি ৱাক্যং যদি কশ্চিৎ স্ৱীযভ্রাতরং ৱক্তি, তর্হি নরকাগ্নৌ স দণ্ডার্হো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တွဟံ ယုၐ္မာန် ဝဒါမိ, ယး ကၑ္စိတ် ကာရဏံ ဝိနာ နိဇဘြာတြေ ကုပျတိ, သ ဝိစာရသဘာယာံ ဒဏ္ဍာရှော ဘဝိၐျတိ; ယး ကၑ္စိစ္စ သွီယသဟဇံ နိရ္ဗ္ဗောဓံ ဝဒတိ, သ မဟာသဘာယာံ ဒဏ္ဍာရှော ဘဝိၐျတိ; ပုနၑ္စ တွံ မူဎ ဣတိ ဝါကျံ ယဒိ ကၑ္စိတ် သွီယဘြာတရံ ဝက္တိ, တရှိ နရကာဂ္နော် သ ဒဏ္ဍာရှော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 કિન્ત્વહં યુષ્માન્ વદામિ, યઃ કશ્ચિત્ કારણં વિના નિજભ્રાત્રે કુપ્યતિ, સ વિચારસભાયાં દણ્ડાર્હો ભવિષ્યતિ; યઃ કશ્ચિચ્ચ સ્વીયસહજં નિર્બ્બોધં વદતિ, સ મહાસભાયાં દણ્ડાર્હો ભવિષ્યતિ; પુનશ્ચ ત્વં મૂઢ ઇતિ વાક્યં યદિ કશ્ચિત્ સ્વીયભ્રાતરં વક્તિ, તર્હિ નરકાગ્નૌ સ દણ્ડાર્હો ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtre kupyati, sa vicArasabhAyAM daNDArho bhaviSyati; yaH kazcicca svIyasahajaM nirbbodhaM vadati, sa mahAsabhAyAM daNDArho bhaviSyati; punazca tvaM mUDha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNDArho bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:22
93 अन्तरसन्दर्भाः  

nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhvE tESAM bhajanagEhE prahAriSyadhvE|


yE kAyaM hantuM zaknuvanti nAtmAnaM, tEbhyO mA bhaiSTa; yaH kAyAtmAnau nirayE nAzayituM, zaknOti, tatO bibhIta|


kintu phirUzinastat zrutvA gaditavantaH, bAlsibUbnAmnO bhUtarAjasya sAhAyyaM vinA nAyaM bhUtAn tyAjayati|


EtatkathanakAla Eka ujjavalaH payOdastESAmupari chAyAM kRtavAn, vAridAd ESA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantOSa Etasya vAkyaM yUyaM nizAmayata|


tadAnIM pitarastatsamIpamAgatya kathitavAn hE prabhO, mama bhrAtA mama yadyaparAdhyati, tarhi taM katikRtvaH kSamiSyE?


yadi yUyaM svAntaHkaraNaiH svasvasahajAnAm aparAdhAn na kSamadhvE, tarhi mama svargasyaH pitApi yuSmAn pratItthaM kariSyati|


kanjcana prApya svatO dviguNanarakabhAjanaM taM kurutha|


rE bhujagAH kRSNabhujagavaMzAH, yUyaM kathaM narakadaNPAd rakSiSyadhvE|


pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|


tadAnIM pradhAnayAjakaprAcInamantriNaH sarvvE yIzuM hantuM mRSAsAkSyam alipsanta,


aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|


kintvahaM yuSmAn vadAmi, kamapi zapathaM mA kArSTa, arthataH svarganAmnA na, yataH sa Izvarasya siMhAsanaM;


kintvahaM yuSmAn vadAmi, yUyaM ripuvvapi prEma kuruta, yE ca yuSmAn zapantE, tAna, AziSaM vadata, yE ca yuSmAn RृtIyantE, tESAM maggalaM kuruta, yE ca yuSmAn nindanti, tAPayanti ca, tESAM kRtE prArthayadhvaM|


tadAnIM pradhAnayAjakA mantriNazca yIzuM ghAtayituM tatprAtikUlyEna sAkSiNO mRgayAnjcakrirE, kintu na prAptAH|


atha prabhAtE sati pradhAnayAjakAH prAnjca upAdhyAyAH sarvvE mantriNazca sabhAM kRtvA yIzuृM bandhayitva pIlAtAkhyasya dEzAdhipatEH savidhaM nItvA samarpayAmAsuH|


tarhi kasmAd bhEtavyam ityahaM vadAmi, yaH zarIraM nAzayitvA narakaM nikSEptuM zaknOti tasmAdEva bhayaM kuruta, punarapi vadAmi tasmAdEva bhayaM kuruta|


atha prabhAtE sati lOkaprAnjcaH pradhAnayAjakA adhyApakAzca sabhAM kRtvA madhyEsabhaM yIzumAnIya papracchuH, tvam abhiSikatOsi na vAsmAn vada|


tataH paraM pradhAnayAjakAH phirUzinAzca sabhAM kRtvA vyAharan vayaM kiM kurmmaH? ESa mAnavO bahUnyAzcaryyakarmmANi karOti|


tasmAt tE'kAraNaM mAm RtIyantE yadEtad vacanaM tESAM zAstrE likhitamAstE tat saphalam abhavat|


tadA lOkA avadan tvaM bhUtagrastastvAM hantuM kO yatatE?


tadA yihUdIyAH pratyavAdiSuH tvamEkaH zOmirONIyO bhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?


kintvipikUrIyamatagrahiNaH stOyikIyamatagrAhiNazca kiyantO janAstEna sArddhaM vyavadanta| tatra kEcid akathayan ESa vAcAlaH kiM vaktum icchati? aparE kEcid ESa janaH kESAnjcid vidEzIyadEvAnAM pracAraka ityanumIyatE yataH sa yIzum utthitinjca pracArayat|


yihUdIyalOkAH paulaM kutO'pavadantE tasya vRttAntaM jnjAtuM vAnjchan sahasrasEnApatiH parE'hani paulaM bandhanAt mOcayitvA pradhAnayAjakAn mahAsabhAyAH sarvvalOkAzca samupasthAtum Adizya tESAM sannidhau paulam avarOhya sthApitavAn|


sabhAsadlOkAn prati paulO'nanyadRSTyA pazyan akathayat, hE bhrAtRgaNA adya yAvat saralEna sarvvAntaHkaraNEnEzvarasya sAkSAd AcarAmi|


nOcEt pUrvvE mahAsabhAsthAnAM lOkAnAM sannidhau mama daNPAyamAnatvasamayE, ahamadya mRtAnAmutthAnE yuSmAbhi rvicAritOsmi,


tadA tE sabhAtaH sthAnAntaraM gantuM tAn AjnjApya svayaM parasparam iti mantraNAmakurvvan


iti zrutvA tE pratyUSE mandira upasthAya upadiSTavantaH| tadA sahacaragaNEna sahitO mahAyAjaka Agatya mantrigaNam isrAyElvaMzasya sarvvAn rAjasabhAsadaH sabhAsthAn kRtvA kArAyAstAn ApayituM padAtigaNaM prEritavAn|


tE mahAsabhAyA madhyE tAn asthApayan tataH paraM mahAyAjakastAn apRcchat,


tE lOkAnAM lOkaprAcInAnAm adhyApakAnAnjca pravRttiM janayitvA stiphAnasya sannidhim Agatya taM dhRtvA mahAsabhAmadhyam Anayan|


tadA mahAsabhAsthAH sarvvE taM prati sthirAM dRSTiM kRtvA svargadUtamukhasadRzaM tasya mukham apazyan|


prabhuH paramEzvarO yuSmAkaM bhrAtRgaNasya madhyE mAdRzam EkaM bhaviSyadvaktAram utpAdayiSyati tasya kathAyAM yUyaM manO nidhAsyatha, yO jana isrAyElaH santAnEbhya EnAM kathAM kathayAmAsa sa ESa mUsAH|


aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|


lObhinO madyapA nindakA upadrAviNO vA ta Izvarasya rAjyabhAginO na bhaviSyanti|


kinjcaikO bhrAtA bhrAtrAnyEna kimavizvAsinAM vicArakANAM sAkSAd vivadatE? yaSmanmadhyE vivAdA vidyanta Etadapi yuSmAkaM dOSaH|


Etasmin viSayE kO'pyatyAcArI bhUtvA svabhrAtaraM na vanjcayatu yatO'smAbhiH pUrvvaM yathOktaM pramANIkRtanjca tathaiva prabhurEtAdRzAnAM karmmaNAM samucitaM phalaM dAsyati|


kamapi na nindEyu rnivvirOdhinaH kSAntAzca bhavEyuH sarvvAn prati ca pUrNaM mRdutvaM prakAzayEyuzcEti tAn Adiza|


sAvadhAnA bhavata taM vaktAraM nAvajAnIta yatO hEtOH pRthivIsthitaH sa vaktA yairavajnjAtastai ryadi rakSA nAprApi tarhi svargIyavaktuH parAgmukhIbhUyAsmAbhiH kathaM rakSA prApsyatE?


itthaM siddhIbhUya nijAjnjAgrAhiNAM sarvvESAm anantaparitrANasya kAraNasvarUpO 'bhavat|


kintu hE nirbbOdhamAnava, karmmahInaH pratyayO mRta EvAstyEtad avagantuM kim icchasi?


rasanApi bhavEd vahniradharmmarUpapiSTapE| asmadaggESu rasanA tAdRzaM santiSThati sA kRtsnaM dEhaM kalagkayati sRSTirathasya cakraM prajvalayati narakAnalEna jvalati ca|


ninditO 'pi san sa pratinindAM na kRtavAn duHkhaM sahamAnO 'pi na bhartsitavAn kintu yathArthavicArayituH samIpE svaM samarpitavAn|


aniSTasya parizOdhEnAniSTaM nindAyA vA parizOdhEna nindAM na kurvvanta AziSaM datta yatO yUyam AziradhikAriNO bhavitumAhUtA iti jAnItha|


ahaM jyOtiSi vartta iti gaditvA yaH svabhrAtaraM dvESTi sO 'dyApi tamisrE varttatE|


ityanEnEzvarasya santAnAH zayatAnasya ca santAnA vyaktA bhavanti| yaH kazcid dharmmAcAraM na karOti sa IzvarAt jAtO nahi yazca svabhrAtari na prIyatE sO 'pIzvarAt jAtO nahi|


kazcid yadi svabhrAtaram amRtyujanakaM pApaM kurvvantaM pazyati tarhi sa prArthanAM karOtu tEnEzvarastasmai jIvanaM dAsyati, arthatO mRtyujanakaM pApaM yEna nAkAritasmai| kintu mRtyujanakam EkaM pApam AstE tadadhi tEna prArthanA kriyatAmityahaM na vadAmi|


kintu pradhAnadivyadUtO mIkhAyElO yadA mUsasO dEhE zayatAnEna vivadamAnaH samabhASata tadA tisman nindArUpaM daNPaM samarpayituM sAhasaM na kRtvAkathayat prabhustvAM bhartsayatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्