Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 5:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 aparanjca tvaM naraM mA vadhIH, yasmAt yO naraM hanti, sa vicArasabhAyAM daNPArhO bhaviSyati, pUrvvakAlInajanEbhya iti kathitamAsIt, yuSmAbhirazrAvi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अपरञ्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অপৰঞ্চ ৎৱং নৰং মা ৱধীঃ, যস্মাৎ যো নৰং হন্তি, স ৱিচাৰসভাযাং দণ্ডাৰ্হো ভৱিষ্যতি, পূৰ্ৱ্ৱকালীনজনেভ্য ইতি কথিতমাসীৎ, যুষ্মাভিৰশ্ৰাৱি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অপরঞ্চ ৎৱং নরং মা ৱধীঃ, যস্মাৎ যো নরং হন্তি, স ৱিচারসভাযাং দণ্ডার্হো ভৱিষ্যতি, পূর্ৱ্ৱকালীনজনেভ্য ইতি কথিতমাসীৎ, যুষ্মাভিরশ্রাৱি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အပရဉ္စ တွံ နရံ မာ ဝဓီး, ယသ္မာတ် ယော နရံ ဟန္တိ, သ ဝိစာရသဘာယာံ ဒဏ္ဍာရှော ဘဝိၐျတိ, ပူရွွကာလီနဇနေဘျ ဣတိ ကထိတမာသီတ်, ယုၐ္မာဘိရၑြာဝိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

21 અપરઞ્ચ ત્વં નરં મા વધીઃ, યસ્માત્ યો નરં હન્તિ, સ વિચારસભાયાં દણ્ડાર્હો ભવિષ્યતિ, પૂર્વ્વકાલીનજનેભ્ય ઇતિ કથિતમાસીત્, યુષ્માભિરશ્રાવિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

21 aparaJca tvaM naraM mA vadhIH, yasmAt yo naraM hanti, sa vicArasabhAyAM daNDArho bhaviSyati, pUrvvakAlInajanebhya iti kathitamAsIt, yuSmAbhirazrAvi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:21
19 अन्तरसन्दर्भाः  

aparaM tvaM mA vyabhicara, yadEtad vacanaM pUrvvakAlInalOkEbhyaH kathitamAsIt, tad yUyaM zrutavantaH;


punazca tvaM mRSA zapatham na kurvvan IzcarAya nijazapathaM pAlaya, pUrvvakAlInalOkEbhyO yaiSA kathA kathitA, tAmapi yUyaM zrutavantaH|


aparaM lOcanasya vinimayEna lOcanaM dantasya vinimayEna dantaH pUrvvaktamidaM vacananjca yuSmAbhirazrUyata|


nijasamIpavasini prEma kuru, kintu zatruM prati dvESaM kuru, yadEtat purOktaM vacanaM Etadapi yUyaM zrutavantaH|


yaH kazcit svabhrAtaraM dvESTi saM naraghAtI kinjcAnantajIvanaM naraghAtinaH kasyApyantarE nAvatiSThatE tad yUyaM jAnItha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्