Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 5:23 - सत्यवेदः। Sanskrit NT in Devanagari

23 अतो वेद्याः समीपं निजनैवेद्ये समानीतेऽपि निजभ्रातरं प्रति कस्माच्चित् कारणात् त्वं यदि दोषी विद्यसे, तदानीं तव तस्य स्मृति र्जायते च,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অতো ৱেদ্যাঃ সমীপং নিজনৈৱেদ্যে সমানীতেঽপি নিজভ্ৰাতৰং প্ৰতি কস্মাচ্চিৎ কাৰণাৎ ৎৱং যদি দোষী ৱিদ্যসে, তদানীং তৱ তস্য স্মৃতি ৰ্জাযতে চ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অতো ৱেদ্যাঃ সমীপং নিজনৈৱেদ্যে সমানীতেঽপি নিজভ্রাতরং প্রতি কস্মাচ্চিৎ কারণাৎ ৎৱং যদি দোষী ৱিদ্যসে, তদানীং তৱ তস্য স্মৃতি র্জাযতে চ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အတော ဝေဒျား သမီပံ နိဇနဲဝေဒျေ သမာနီတေ'ပိ နိဇဘြာတရံ ပြတိ ကသ္မာစ္စိတ် ကာရဏာတ် တွံ ယဒိ ဒေါၐီ ဝိဒျသေ, တဒါနီံ တဝ တသျ သ္မၖတိ ရ္ဇာယတေ စ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 atO vEdyAH samIpaM nijanaivEdyE samAnItE'pi nijabhrAtaraM prati kasmAccit kAraNAt tvaM yadi dOSI vidyasE, tadAnIM tava tasya smRti rjAyatE ca,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 અતો વેદ્યાઃ સમીપં નિજનૈવેદ્યે સમાનીતેઽપિ નિજભ્રાતરં પ્રતિ કસ્માચ્ચિત્ કારણાત્ ત્વં યદિ દોષી વિદ્યસે, તદાનીં તવ તસ્ય સ્મૃતિ ર્જાયતે ચ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

23 ato vedyAH samIpaM nijanaivedye samAnIte'pi nijabhrAtaraM prati kasmAccit kAraNAt tvaM yadi doSI vidyase, tadAnIM tava tasya smRti rjAyate ca,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:23
17 अन्तरसन्दर्भाः  

हे मूढा हे अन्धाः, नैवेद्यं तन्नैवेद्यपावकवेदिरेतयोरुभयो र्मध्ये किं श्रेयः?


तर्हि तस्या वेद्याः समीपे निजनैवैद्यं निधाय तदैव गत्वा पूर्व्वं तेन सार्द्धं मिल, पश्चात् आगत्य निजनैवेद्यं निवेदय।


ततो यीशुस्तं जगाद, अवधेहि कथामेतां कश्चिदपि मा ब्रूहि, किन्तु याजकस्य सन्निधिं गत्वा स्वात्मानं दर्शय मनुजेभ्यो निजनिरामयत्वं प्रमाणयितुं मूसानिरूपितं द्रव्यम् उत्सृज च।


अपरञ्च युष्मासु प्रार्थयितुं समुत्थितेषु यदि कोपि युष्माकम् अपराधी तिष्ठति, तर्हि तं क्षमध्वं, तथा कृते युष्माकं स्वर्गस्थः पितापि युष्माकमागांमि क्षमिष्यते।


किन्तु सक्केयो दण्डायमानो वक्तुमारेभे, हे प्रभो पश्य मम या सम्पत्तिरस्ति तदर्द्धं दरिद्रेभ्यो ददे, अपरम् अन्यायं कृत्वा कस्मादपि यदि कदापि किञ्चित् मया गृहीतं तर्हि तच्चतुर्गुणं ददामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्