Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 8:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 dvAdazavarSANi pradararOgagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yOSit sA yIzOH pazcAdAgatya tasya vastragranthiM pasparza|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 द्वादशवर्षाणि प्रदररोगग्रस्ता नाना वैद्यैश्चिकित्सिता सर्व्वस्वं व्ययित्वापि स्वास्थ्यं न प्राप्ता या योषित् सा यीशोः पश्चादागत्य तस्य वस्त्रग्रन्थिं पस्पर्श।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 দ্ৱাদশৱৰ্ষাণি প্ৰদৰৰোগগ্ৰস্তা নানা ৱৈদ্যৈশ্চিকিৎসিতা সৰ্ৱ্ৱস্ৱং ৱ্যযিৎৱাপি স্ৱাস্থ্যং ন প্ৰাপ্তা যা যোষিৎ সা যীশোঃ পশ্চাদাগত্য তস্য ৱস্ত্ৰগ্ৰন্থিং পস্পৰ্শ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 দ্ৱাদশৱর্ষাণি প্রদররোগগ্রস্তা নানা ৱৈদ্যৈশ্চিকিৎসিতা সর্ৱ্ৱস্ৱং ৱ্যযিৎৱাপি স্ৱাস্থ্যং ন প্রাপ্তা যা যোষিৎ সা যীশোঃ পশ্চাদাগত্য তস্য ৱস্ত্রগ্রন্থিং পস্পর্শ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ဒွါဒၑဝရ္ၐာဏိ ပြဒရရောဂဂြသ္တာ နာနာ ဝဲဒျဲၑ္စိကိတ္သိတာ သရွွသွံ ဝျယိတွာပိ သွာသ္ထျံ န ပြာပ္တာ ယာ ယောၐိတ် သာ ယီၑေား ပၑ္စာဒါဂတျ တသျ ဝသ္တြဂြန္ထိံ ပသ္ပရ္ၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

43 દ્વાદશવર્ષાણિ પ્રદરરોગગ્રસ્તા નાના વૈદ્યૈશ્ચિકિત્સિતા સર્વ્વસ્વં વ્યયિત્વાપિ સ્વાસ્થ્યં ન પ્રાપ્તા યા યોષિત્ સા યીશોઃ પશ્ચાદાગત્ય તસ્ય વસ્ત્રગ્રન્થિં પસ્પર્શ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

43 dvAdazavarSANi pradararogagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yoSit sA yIzoH pazcAdAgatya tasya vastragranthiM pasparza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:43
22 अन्तरसन्दर्भाः  

yatastE prabhUtadhanasya kinjcit nirakSipan kintu dInEyaM svadinayApanayOgyaM kinjcidapi na sthApayitvA sarvvasvaM nirakSipat|


yadAsau bhUtastamAkramatE tadaiva pAtasati tathA sa phENAyatE, dantairdantAn gharSati kSINO bhavati ca; tatO hEtOstaM bhUtaM tyAjayituM bhavacchiSyAn nivEditavAn kintu tE na zEkuH|


tasmit samayE bhUtagrastatvAt kubjIbhUyASTAdazavarSANi yAvat kEnApyupAyEna Rju rbhavituM na zaknOti yA durbbalA strI,


tarhyASTAdazavatsarAn yAvat zaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vizrAmavArE na mOcayitavyA?


bahutithakAlaM bhUtagrasta EkO mAnuSaH purAdAgatya taM sAkSAccakAra| sa manuSO vAsO na paridadhat gRhE ca na vasan kEvalaM zmazAnam adhyuvAsa|


yatastasya dvAdazavarSavayaskA kanyaikAsIt sA mRtakalpAbhavat| tatastasya gamanakAlE mArgE lOkAnAM mahAn samAgamO babhUva|


tataH paraM yIzurgacchan mArgamadhyE janmAndhaM naram apazyat|


kintvadhunA kathaM dRSTiM prAptavAn tadAvAM n jAnIvaH kOsya cakSuSI prasannE kRtavAn tadapi na jAnIva ESa vayaHprApta EnaM pRcchata svakathAM svayaM vakSyati|


tasminnEva samayE mandirapravEzakAnAM samIpE bhikSAraNArthaM yaM janmakhanjjamAnuSaM lOkA mandirasya sundaranAmni dvArE pratidinam asthApayan taM vahantastadvAraM Anayan|


yasya mAnuSasyaitat svAsthyakaraNam AzcaryyaM karmmAkriyata tasya vayazcatvAriMzadvatsarA vyatItAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्