Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 8:43 - सत्यवेदः। Sanskrit NT in Devanagari

43 द्वादशवर्षाणि प्रदररोगग्रस्ता नाना वैद्यैश्चिकित्सिता सर्व्वस्वं व्ययित्वापि स्वास्थ्यं न प्राप्ता या योषित् सा यीशोः पश्चादागत्य तस्य वस्त्रग्रन्थिं पस्पर्श।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 দ্ৱাদশৱৰ্ষাণি প্ৰদৰৰোগগ্ৰস্তা নানা ৱৈদ্যৈশ্চিকিৎসিতা সৰ্ৱ্ৱস্ৱং ৱ্যযিৎৱাপি স্ৱাস্থ্যং ন প্ৰাপ্তা যা যোষিৎ সা যীশোঃ পশ্চাদাগত্য তস্য ৱস্ত্ৰগ্ৰন্থিং পস্পৰ্শ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 দ্ৱাদশৱর্ষাণি প্রদররোগগ্রস্তা নানা ৱৈদ্যৈশ্চিকিৎসিতা সর্ৱ্ৱস্ৱং ৱ্যযিৎৱাপি স্ৱাস্থ্যং ন প্রাপ্তা যা যোষিৎ সা যীশোঃ পশ্চাদাগত্য তস্য ৱস্ত্রগ্রন্থিং পস্পর্শ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ဒွါဒၑဝရ္ၐာဏိ ပြဒရရောဂဂြသ္တာ နာနာ ဝဲဒျဲၑ္စိကိတ္သိတာ သရွွသွံ ဝျယိတွာပိ သွာသ္ထျံ န ပြာပ္တာ ယာ ယောၐိတ် သာ ယီၑေား ပၑ္စာဒါဂတျ တသျ ဝသ္တြဂြန္ထိံ ပသ္ပရ္ၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 dvAdazavarSANi pradararOgagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yOSit sA yIzOH pazcAdAgatya tasya vastragranthiM pasparza|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

43 દ્વાદશવર્ષાણિ પ્રદરરોગગ્રસ્તા નાના વૈદ્યૈશ્ચિકિત્સિતા સર્વ્વસ્વં વ્યયિત્વાપિ સ્વાસ્થ્યં ન પ્રાપ્તા યા યોષિત્ સા યીશોઃ પશ્ચાદાગત્ય તસ્ય વસ્ત્રગ્રન્થિં પસ્પર્શ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

43 dvAdazavarSANi pradararogagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yoSit sA yIzoH pazcAdAgatya tasya vastragranthiM pasparza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:43
22 अन्तरसन्दर्भाः  

यतस्ते प्रभूतधनस्य किञ्चित् निरक्षिपन् किन्तु दीनेयं स्वदिनयापनयोग्यं किञ्चिदपि न स्थापयित्वा सर्व्वस्वं निरक्षिपत्।


यदासौ भूतस्तमाक्रमते तदैव पातसति तथा स फेणायते, दन्तैर्दन्तान् घर्षति क्षीणो भवति च; ततो हेतोस्तं भूतं त्याजयितुं भवच्छिष्यान् निवेदितवान् किन्तु ते न शेकुः।


तस्मित् समये भूतग्रस्तत्वात् कुब्जीभूयाष्टादशवर्षाणि यावत् केनाप्युपायेन ऋजु र्भवितुं न शक्नोति या दुर्ब्बला स्त्री,


तर्ह्याष्टादशवत्सरान् यावत् शैताना बद्धा इब्राहीमः सन्ततिरियं नारी किं विश्रामवारे न मोचयितव्या?


बहुतिथकालं भूतग्रस्त एको मानुषः पुरादागत्य तं साक्षाच्चकार। स मनुषो वासो न परिदधत् गृहे च न वसन् केवलं श्मशानम् अध्युवास।


यतस्तस्य द्वादशवर्षवयस्का कन्यैकासीत् सा मृतकल्पाभवत्। ततस्तस्य गमनकाले मार्गे लोकानां महान् समागमो बभूव।


तस्मात् तत्क्षणात् तस्या रक्तस्रावो रुद्धः।


ततः परं यीशुर्गच्छन् मार्गमध्ये जन्मान्धं नरम् अपश्यत्।


किन्त्वधुना कथं दृष्टिं प्राप्तवान् तदावां न् जानीवः कोस्य चक्षुषी प्रसन्ने कृतवान् तदपि न जानीव एष वयःप्राप्त एनं पृच्छत स्वकथां स्वयं वक्ष्यति।


तस्मिन्नेव समये मन्दिरप्रवेशकानां समीपे भिक्षारणार्थं यं जन्मखञ्जमानुषं लोका मन्दिरस्य सुन्दरनाम्नि द्वारे प्रतिदिनम् अस्थापयन् तं वहन्तस्तद्वारं आनयन्।


यस्य मानुषस्यैतत् स्वास्थ्यकरणम् आश्चर्य्यं कर्म्माक्रियत तस्य वयश्चत्वारिंशद्वत्सरा व्यतीताः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्