Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 8:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 yatastasya dvAdazavarSavayaskA kanyaikAsIt sA mRtakalpAbhavat| tatastasya gamanakAlE mArgE lOkAnAM mahAn samAgamO babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 यतस्तस्य द्वादशवर्षवयस्का कन्यैकासीत् सा मृतकल्पाभवत्। ततस्तस्य गमनकाले मार्गे लोकानां महान् समागमो बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 যতস্তস্য দ্ৱাদশৱৰ্ষৱযস্কা কন্যৈকাসীৎ সা মৃতকল্পাভৱৎ| ততস্তস্য গমনকালে মাৰ্গে লোকানাং মহান্ সমাগমো বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 যতস্তস্য দ্ৱাদশৱর্ষৱযস্কা কন্যৈকাসীৎ সা মৃতকল্পাভৱৎ| ততস্তস্য গমনকালে মার্গে লোকানাং মহান্ সমাগমো বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ယတသ္တသျ ဒွါဒၑဝရ္ၐဝယသ္ကာ ကနျဲကာသီတ် သာ မၖတကလ္ပာဘဝတ်၊ တတသ္တသျ ဂမနကာလေ မာရ္ဂေ လောကာနာံ မဟာန် သမာဂမော ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

42 યતસ્તસ્ય દ્વાદશવર્ષવયસ્કા કન્યૈકાસીત્ સા મૃતકલ્પાભવત્| તતસ્તસ્ય ગમનકાલે માર્ગે લોકાનાં મહાન્ સમાગમો બભૂવ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

42 yatastasya dvAdazavarSavayaskA kanyaikAsIt sA mRtakalpAbhavat| tatastasya gamanakAle mArge lokAnAM mahAn samAgamo babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:42
15 अन्तरसन्दर्भाः  

tadA yIzustEna saha calitaH kintu tatpazcAd bahulOkAzcalitvA tAdgAtrE patitAH|


tESu tannagarasya dvArasannidhiM prAptESu kiyantO lOkA EkaM mRtamanujaM vahantO nagarasya bahiryAnti, sa tanmAturEkaputrastanmAtA ca vidhavA; tayA sArddhaM tannagarIyA bahavO lOkA Asan|


tadanantaraM yAyIrnAmnO bhajanagEhasyaikOdhipa Agatya yIzOzcaraNayOH patitvA svanivEzanAgamanArthaM tasmin vinayaM cakAra,


dvAdazavarSANi pradararOgagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yOSit sA yIzOH pazcAdAgatya tasya vastragranthiM pasparza|


tadAnIM yIzuravadat kEnAhaM spRSTaH? tatO'nEkairanaggIkRtE pitarastasya sagginazcAvadan, hE gurO lOkA nikaTasthAH santastava dEhE gharSayanti, tathApi kEnAhaM spRSTa_iti bhavAn kutaH pRcchati?


tathA sati, EkEna mAnuSENa pApaM pApEna ca maraNaM jagatIM prAvizat aparaM sarvvESAM pApitvAt sarvvE mAnuSA mRtE rnighnA abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्