तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।
मत्ती 9:33 - सत्यवेदः। Sanskrit NT in Devanagari तेन भूते त्याजिते स मूकः कथां कथयितुं प्रारभत, तेन जना विस्मयं विज्ञाय कथयामासुः, इस्रायेलो वंशे कदापि नेदृगदृश्यत; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেন ভূতে ত্যাজিতে স মূকঃ কথাং কথযিতুং প্ৰাৰভত, তেন জনা ৱিস্মযং ৱিজ্ঞায কথযামাসুঃ, ইস্ৰাযেলো ৱংশে কদাপি নেদৃগদৃশ্যত; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেন ভূতে ত্যাজিতে স মূকঃ কথাং কথযিতুং প্রারভত, তেন জনা ৱিস্মযং ৱিজ্ঞায কথযামাসুঃ, ইস্রাযেলো ৱংশে কদাপি নেদৃগদৃশ্যত; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေန ဘူတေ တျာဇိတေ သ မူကး ကထာံ ကထယိတုံ ပြာရဘတ, တေန ဇနာ ဝိသ္မယံ ဝိဇ္ဉာယ ကထယာမာသုး, ဣသြာယေလော ဝံၑေ ကဒါပိ နေဒၖဂဒၖၑျတ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script tEna bhUtE tyAjitE sa mUkaH kathAM kathayituM prArabhata, tEna janA vismayaM vijnjAya kathayAmAsuH, isrAyElO vaMzE kadApi nEdRgadRzyata; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેન ભૂતે ત્યાજિતે સ મૂકઃ કથાં કથયિતું પ્રારભત, તેન જના વિસ્મયં વિજ્ઞાય કથયામાસુઃ, ઇસ્રાયેલો વંશે કદાપિ નેદૃગદૃશ્યત; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tena bhUte tyAjite sa mUkaH kathAM kathayituM prArabhata, tena janA vismayaM vijJAya kathayAmAsuH, isrAyelo vaMze kadApi nedRgadRzyata; |
तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।
ततः स तत्क्षणम् उत्थाय शय्यां गृहीत्वा सर्व्वेषां साक्षात् जगाम; सर्व्वे विस्मिता एतादृशं कर्म्म वयम् कदापि नापश्याम, इमां कथां कथयित्वेश्वरं धन्यमब्रुवन्।
अनन्तरं यीशुना कस्माच्चिद् एकस्मिन् मूकभूते त्याजिते सति स भूतत्यक्तो मानुषो वाक्यं वक्तुम् आरेभे; ततो लोकाः सकला आश्चर्य्यं मेनिरे।
यीशुरिदं वाक्यं श्रुत्वा विस्मयं ययौ, मुखं परावर्त्य पश्चाद्वर्त्तिनो लोकान् बभाषे च, युष्मानहं वदामि इस्रायेलो वंशमध्येपि विश्वासमीदृशं न प्राप्नवं।