Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 9:33 - सत्यवेदः। Sanskrit NT in Devanagari

33 तेन भूते त्याजिते स मूकः कथां कथयितुं प्रारभत, तेन जना विस्मयं विज्ञाय कथयामासुः, इस्रायेलो वंशे कदापि नेदृगदृश्यत;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 তেন ভূতে ত্যাজিতে স মূকঃ কথাং কথযিতুং প্ৰাৰভত, তেন জনা ৱিস্মযং ৱিজ্ঞায কথযামাসুঃ, ইস্ৰাযেলো ৱংশে কদাপি নেদৃগদৃশ্যত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 তেন ভূতে ত্যাজিতে স মূকঃ কথাং কথযিতুং প্রারভত, তেন জনা ৱিস্মযং ৱিজ্ঞায কথযামাসুঃ, ইস্রাযেলো ৱংশে কদাপি নেদৃগদৃশ্যত;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 တေန ဘူတေ တျာဇိတေ သ မူကး ကထာံ ကထယိတုံ ပြာရဘတ, တေန ဇနာ ဝိသ္မယံ ဝိဇ္ဉာယ ကထယာမာသုး, ဣသြာယေလော ဝံၑေ ကဒါပိ နေဒၖဂဒၖၑျတ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 tEna bhUtE tyAjitE sa mUkaH kathAM kathayituM prArabhata, tEna janA vismayaM vijnjAya kathayAmAsuH, isrAyElO vaMzE kadApi nEdRgadRzyata;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

33 તેન ભૂતે ત્યાજિતે સ મૂકઃ કથાં કથયિતું પ્રારભત, તેન જના વિસ્મયં વિજ્ઞાય કથયામાસુઃ, ઇસ્રાયેલો વંશે કદાપિ નેદૃગદૃશ્યત;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

33 tena bhUte tyAjite sa mUkaH kathAM kathayituM prArabhata, tena janA vismayaM vijJAya kathayAmAsuH, isrAyelo vaMze kadApi nedRgadRzyata;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 9:33
12 अन्तरसन्दर्भाः  

तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।


अपरं तौ बहिर्यात एतस्मिन्नन्तरे मनुजा एकं भूतग्रस्तमूकं तस्य समीपम् आनीतवन्तः।


ततः स तत्क्षणम् उत्थाय शय्यां गृहीत्वा सर्व्वेषां साक्षात् जगाम; सर्व्वे विस्मिता एतादृशं कर्म्म वयम् कदापि नापश्याम, इमां कथां कथयित्वेश्वरं धन्यमब्रुवन्।


अनन्तरं यीशुना कस्माच्चिद् एकस्मिन् मूकभूते त्याजिते सति स भूतत्यक्तो मानुषो वाक्यं वक्तुम् आरेभे; ततो लोकाः सकला आश्चर्य्यं मेनिरे।


यीशुरिदं वाक्यं श्रुत्वा विस्मयं ययौ, मुखं परावर्त्य पश्चाद्वर्त्तिनो लोकान् बभाषे च, युष्मानहं वदामि इस्रायेलो वंशमध्येपि विश्वासमीदृशं न प्राप्नवं।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्