Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 8:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তদানীং যীশুস্তস্যৈতৎ ৱচো নিশম্য ৱিস্মযাপন্নোঽভূৎ; নিজপশ্চাদ্গামিনো মানৱান্ অৱোচ্চ, যুষ্মান্ তথ্যং ৱচ্মি, ইস্ৰাযেলীযলোকানাং মধ্যেঽপি নৈতাদৃশো ৱিশ্ৱাসো মযা প্ৰাপ্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তদানীং যীশুস্তস্যৈতৎ ৱচো নিশম্য ৱিস্মযাপন্নোঽভূৎ; নিজপশ্চাদ্গামিনো মানৱান্ অৱোচ্চ, যুষ্মান্ তথ্যং ৱচ্মি, ইস্রাযেলীযলোকানাং মধ্যেঽপি নৈতাদৃশো ৱিশ্ৱাসো মযা প্রাপ্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တဒါနီံ ယီၑုသ္တသျဲတတ် ဝစော နိၑမျ ဝိသ္မယာပန္နော'ဘူတ်; နိဇပၑ္စာဒ္ဂါမိနော မာနဝါန် အဝေါစ္စ, ယုၐ္မာန် တထျံ ဝစ္မိ, ဣသြာယေလီယလောကာနာံ မဓျေ'ပိ နဲတာဒၖၑော ဝိၑွာသော မယာ ပြာပ္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તદાનીં યીશુસ્તસ્યૈતત્ વચો નિશમ્ય વિસ્મયાપન્નોઽભૂત્; નિજપશ્ચાદ્ગામિનો માનવાન્ અવોચ્ચ, યુષ્માન્ તથ્યં વચ્મિ, ઇસ્રાયેલીયલોકાનાં મધ્યેઽપિ નૈતાદૃશો વિશ્વાસો મયા પ્રાપ્તઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

10 tadAnIM yIzustasyaitat vaco nizamya vismayApanno'bhUt; nijapazcAdgAmino mAnavAn avocca, yuSmAn tathyaM vacmi, isrAyelIyalokAnAM madhye'pi naitAdRzo vizvAso mayA prAptaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 8:10
9 अन्तरसन्दर्भाः  

ततो यीशुः प्रत्यवदत्, हे योषित्, तव विश्वासो महान् तस्मात् तव मनोभिलषितं सिद्य्यतु, तेन तस्याः कन्या तस्मिन्नेव दण्डे निरामयाभवत्।


अन्यच्चाहं युष्मान् वदामि, बहवः पूर्व्वस्याः पश्चिमायाश्च दिश आगत्य इब्राहीमा इस्हाका याकूबा च साकम् मिलित्वा समुपवेक्ष्यन्ति;


यतो मयि परनिध्नेऽपि मम निदेशवश्याः कति कति सेनाः सन्ति, तत एकस्मिन् याहीत्युक्ते स याति, तदन्यस्मिन् एहीत्युक्ते स आयाति, तथा मम निजदासे कर्म्मैतत् कुर्व्वित्युक्ते स तत् करोति।


अथ स चतुर्दिक्स्थ ग्रामान् भ्रमित्वा उपदिष्टवान्


तदा यीशुस्तेषाम् ईदृशं विश्वासं विलोक्य तं पक्षाघातिनं व्याजहार, हे मानव तव पापमक्षम्यत।


किन्तु स तां नारीं जगाद, तव विश्वासस्त्वां पर्य्यत्रास्त त्वं क्षेमेण व्रज।


यीशुरिदं वाक्यं श्रुत्वा विस्मयं ययौ, मुखं परावर्त्य पश्चाद्वर्त्तिनो लोकान् बभाषे च, युष्मानहं वदामि इस्रायेलो वंशमध्येपि विश्वासमीदृशं न प्राप्नवं।


सर्व्वएव विस्मयापन्ना आश्चर्य्यान्विताश्च सन्तः परस्परं उक्तवन्तः पश्यत ये कथां कथयन्ति ते सर्व्वे गालीलीयलोकाः किं न भवन्ति?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्