ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 6:22 - सत्यवेदः। Sanskrit NT in Devanagari

लोचनं देहस्य प्रदीपकं, तस्मात् यदि तव लोचनं प्रसन्नं भवति, तर्हि तव कृत्स्नं वपु र्दीप्तियुक्तं भविष्यति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

লোচনং দেহস্য প্ৰদীপকং, তস্মাৎ যদি তৱ লোচনং প্ৰসন্নং ভৱতি, তৰ্হি তৱ কৃৎস্নং ৱপু ৰ্দীপ্তিযুক্তং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

লোচনং দেহস্য প্রদীপকং, তস্মাৎ যদি তৱ লোচনং প্রসন্নং ভৱতি, তর্হি তৱ কৃৎস্নং ৱপু র্দীপ্তিযুক্তং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

လောစနံ ဒေဟသျ ပြဒီပကံ, တသ္မာတ် ယဒိ တဝ လောစနံ ပြသန္နံ ဘဝတိ, တရှိ တဝ ကၖတ္သ္နံ ဝပု ရ္ဒီပ္တိယုက္တံ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

lOcanaM dEhasya pradIpakaM, tasmAt yadi tava lOcanaM prasannaM bhavati, tarhi tava kRtsnaM vapu rdIptiyuktaM bhaviSyati|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

લોચનં દેહસ્ય પ્રદીપકં, તસ્માત્ યદિ તવ લોચનં પ્રસન્નં ભવતિ, તર્હિ તવ કૃત્સ્નં વપુ ર્દીપ્તિયુક્તં ભવિષ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

locanaM dehasya pradIpakaM, tasmAt yadi tava locanaM prasannaM bhavati, tarhi tava kRtsnaM vapu rdIptiyuktaM bhaviSyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 6:22
7 अन्तरसन्दर्भाः  

अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणाधो न स्थापयन्ति, किन्तु दीपाधारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति।


सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्।


किन्तु सर्पेण स्वखलतया यद्वद् हवा वञ्चयाञ्चके तद्वत् ख्रीष्टं प्रति सतीत्वाद् युष्माकं भ्रंशः सम्भविष्यतीति बिभेमि।


हे दासाः, यूयं ख्रीष्टम् उद्दिश्य सभयाः कम्पान्विताश्च भूत्वा सरलान्तःकरणैरैहिकप्रभूनाम् आज्ञाग्राहिणो भवत।


हे दासाः, यूयं सर्व्वविषय ऐहिकप्रभूनाम् आज्ञाग्राहिणो भवत दृष्टिगोचरीयसेवया मानवेभ्यो रोचितुं मा यतध्वं किन्तु सरलान्तःकरणैः प्रभो र्भाीत्या कार्य्यं कुरुध्वं।