Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 6:22 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

22 locanaM dehasya pradIpakaM, tasmAt yadi tava locanaM prasannaM bhavati, tarhi tava kRtsnaM vapu rdIptiyuktaM bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 लोचनं देहस्य प्रदीपकं, तस्मात् यदि तव लोचनं प्रसन्नं भवति, तर्हि तव कृत्स्नं वपु र्दीप्तियुक्तं भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 লোচনং দেহস্য প্ৰদীপকং, তস্মাৎ যদি তৱ লোচনং প্ৰসন্নং ভৱতি, তৰ্হি তৱ কৃৎস্নং ৱপু ৰ্দীপ্তিযুক্তং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 লোচনং দেহস্য প্রদীপকং, তস্মাৎ যদি তৱ লোচনং প্রসন্নং ভৱতি, তর্হি তৱ কৃৎস্নং ৱপু র্দীপ্তিযুক্তং ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 လောစနံ ဒေဟသျ ပြဒီပကံ, တသ္မာတ် ယဒိ တဝ လောစနံ ပြသန္နံ ဘဝတိ, တရှိ တဝ ကၖတ္သ္နံ ဝပု ရ္ဒီပ္တိယုက္တံ ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 lOcanaM dEhasya pradIpakaM, tasmAt yadi tava lOcanaM prasannaM bhavati, tarhi tava kRtsnaM vapu rdIptiyuktaM bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 લોચનં દેહસ્ય પ્રદીપકં, તસ્માત્ યદિ તવ લોચનં પ્રસન્નં ભવતિ, તર્હિ તવ કૃત્સ્નં વપુ ર્દીપ્તિયુક્તં ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:22
7 अन्तरसन्दर्भाः  

aparaM manujAH pradIpAn prajvAlya droNAdho na sthApayanti, kintu dIpAdhAroparyyeva sthApayanti, tena te dIpA gehasthitAn sakalAn prakAzayanti|


sarvva ekacittIbhUya dine dine mandire santiSThamAnA gRhe gRhe ca pUpAnabhaJjanta Izvarasya dhanyavAdaM kurvvanto lokaiH samAdRtAH paramAnandena saralAntaHkaraNena bhojanaM pAnaJcakurvvan|


kintu sarpeNa svakhalatayA yadvad havA vaJcayAJcake tadvat khrISTaM prati satItvAd yuSmAkaM bhraMzaH sambhaviSyatIti bibhemi|


he dAsAH, yUyaM khrISTam uddizya sabhayAH kampAnvitAzca bhUtvA saralAntaHkaraNairaihikaprabhUnAm AjJAgrAhiNo bhavata|


he dAsAH, yUyaM sarvvaviSaya aihikaprabhUnAm AjJAgrAhiNo bhavata dRSTigocarIyasevayA mAnavebhyo rocituM mA yatadhvaM kintu saralAntaHkaraNaiH prabho rbhAीtyA kAryyaM kurudhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्