Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 6:23 - satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

23 kintu locane'prasanne tava kRtsnaM vapuH tamisrayuktaM bhaviSyati| ataeva yA dIptistvayi vidyate, sA yadi tamisrayuktA bhavati, tarhi tat tamisraM kiyan mahat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु लोचनेऽप्रसन्ने तव कृत्स्नं वपुः तमिस्रयुक्तं भविष्यति। अतएव या दीप्तिस्त्वयि विद्यते, सा यदि तमिस्रयुक्ता भवति, तर्हि तत् तमिस्रं कियन् महत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু লোচনেঽপ্ৰসন্নে তৱ কৃৎস্নং ৱপুঃ তমিস্ৰযুক্তং ভৱিষ্যতি| অতএৱ যা দীপ্তিস্ত্ৱযি ৱিদ্যতে, সা যদি তমিস্ৰযুক্তা ভৱতি, তৰ্হি তৎ তমিস্ৰং কিযন্ মহৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু লোচনেঽপ্রসন্নে তৱ কৃৎস্নং ৱপুঃ তমিস্রযুক্তং ভৱিষ্যতি| অতএৱ যা দীপ্তিস্ত্ৱযি ৱিদ্যতে, সা যদি তমিস্রযুক্তা ভৱতি, তর্হি তৎ তমিস্রং কিযন্ মহৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု လောစနေ'ပြသန္နေ တဝ ကၖတ္သ္နံ ဝပုး တမိသြယုက္တံ ဘဝိၐျတိ၊ အတဧဝ ယာ ဒီပ္တိသ္တွယိ ဝိဒျတေ, သာ ယဒိ တမိသြယုက္တာ ဘဝတိ, တရှိ တတ် တမိသြံ ကိယန် မဟတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu lOcanE'prasannE tava kRtsnaM vapuH tamisrayuktaM bhaviSyati| ataEva yA dIptistvayi vidyatE, sA yadi tamisrayuktA bhavati, tarhi tat tamisraM kiyan mahat|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

23 કિન્તુ લોચનેઽપ્રસન્ને તવ કૃત્સ્નં વપુઃ તમિસ્રયુક્તં ભવિષ્યતિ| અતએવ યા દીપ્તિસ્ત્વયિ વિદ્યતે, સા યદિ તમિસ્રયુક્તા ભવતિ, તર્હિ તત્ તમિસ્રં કિયન્ મહત્|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 6:23
22 अन्तरसन्दर्भाः  

svecchayA nijadravyavyavaharaNaM kiM mayA na karttavyaM? mama dAtRtvAt tvayA kim IrSyAdRSTiH kriyate?


locanaM dehasya pradIpakaM, tasmAt yadi tava locanaM prasannaM bhavati, tarhi tava kRtsnaM vapu rdIptiyuktaM bhaviSyati|


naravadhazcauryyaM lobho duSTatA pravaJcanA kAmukatA kudRSTirIzvaranindA garvvastama ityAdIni nirgacchanti|


dehasya pradIpazcakSustasmAdeva cakSu ryadi prasannaM bhavati tarhi tava sarvvazarIraM dIptimad bhaviSyati kintu cakSu ryadi malImasaM tiSThati tarhi sarvvazarIraM sAndhakAraM sthAsyati|


tataH sa vyAjahAra, IzvarIyarAjyasya guhyAni jJAtuM yuSmabhyamadhikAro dIyate kintvanye yathA dRSTvApi na pazyanti zrutvApi ma budhyante ca tadarthaM teSAM purastAt tAH sarvvAH kathA dRSTAntena kathyante|


prANI manuSya IzvarIyAtmanaH zikSAM na gRhlAti yata AtmikavicAreNa sA vicAryyeti hetoH sa tAM pralApamiva manyate boddhuJca na zaknoti|


yataste svamanomAyAm AcarantyAntarikAjJAnAt mAnasikakAThinyAcca timirAvRtabuddhaya IzvarIyajIvanasya bagIrbhUtAzca bhavanti,


pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIpteH santAnA iva samAcarata|


kintu svabhrAtaraM yo dveSTi sa timire varttate timire carati ca timireNa ca tasya nayane 'ndhIkriyete tasmAt kka yAmIti sa jJAtuM na zaknoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्