Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 5:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 अपरं मनुजाः प्रदीपान् प्रज्वाल्य द्रोणाधो न स्थापयन्ति, किन्तु दीपाधारोपर्य्येव स्थापयन्ति, तेन ते दीपा गेहस्थितान् सकलान् प्रकाशयन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 অপৰং মনুজাঃ প্ৰদীপান্ প্ৰজ্ৱাল্য দ্ৰোণাধো ন স্থাপযন্তি, কিন্তু দীপাধাৰোপৰ্য্যেৱ স্থাপযন্তি, তেন তে দীপা গেহস্থিতান্ সকলান্ প্ৰকাশযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 অপরং মনুজাঃ প্রদীপান্ প্রজ্ৱাল্য দ্রোণাধো ন স্থাপযন্তি, কিন্তু দীপাধারোপর্য্যেৱ স্থাপযন্তি, তেন তে দীপা গেহস্থিতান্ সকলান্ প্রকাশযন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 အပရံ မနုဇား ပြဒီပါန် ပြဇွာလျ ဒြောဏာဓော န သ္ထာပယန္တိ, ကိန္တု ဒီပါဓာရောပရျျေဝ သ္ထာပယန္တိ, တေန တေ ဒီပါ ဂေဟသ္ထိတာန် သကလာန် ပြကာၑယန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 aparaM manujAH pradIpAn prajvAlya drONAdhO na sthApayanti, kintu dIpAdhArOparyyEva sthApayanti, tEna tE dIpA gEhasthitAn sakalAn prakAzayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 અપરં મનુજાઃ પ્રદીપાન્ પ્રજ્વાલ્ય દ્રોણાધો ન સ્થાપયન્તિ, કિન્તુ દીપાધારોપર્ય્યેવ સ્થાપયન્તિ, તેન તે દીપા ગેહસ્થિતાન્ સકલાન્ પ્રકાશયન્તિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

15 aparaM manujAH pradIpAn prajvAlya droNAdho na sthApayanti, kintu dIpAdhAroparyyeva sthApayanti, tena te dIpA gehasthitAn sakalAn prakAzayanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 5:15
10 अन्तरसन्दर्भाः  

तदा सोऽपरमपि कथितवान् कोपि जनो दीपाधारं परित्यज्य द्रोणस्याधः खट्वाया अधे वा स्थापयितुं दीपमानयति किं?


प्रदीपं प्रज्वाल्य द्रोणस्याधः कुत्रापि गुप्तस्थाने वा कोपि न स्थापयति किन्तु गृहप्रवेशिभ्यो दीप्तिं दातं दीपाधारोपर्य्येव स्थापयति।


यतः शरीरस्य कुत्राप्यंशे सान्धकारे न जाते सर्व्वं यदि दीप्तिमत् तिष्ठति तर्हि तुभ्यं दीप्तिदायिप्रोज्ज्वलन् प्रदीप इव तव सवर्वशरीरं दीप्तिमद् भविष्यति।


अपरञ्च प्रदीपं प्रज्वाल्य कोपि पात्रेण नाच्छादयति तथा खट्वाधोपि न स्थापयति, किन्तु दीपाधारोपर्य्येव स्थापयति, तस्मात् प्रवेशका दीप्तिं पश्यन्ति।


ईश्वरस्य निष्कलङ्काश्च सन्तानाइव वक्रभावानां कुटिलाचारिणाञ्च लोकानां मध्ये तिष्ठत,


यतो दूष्यमेकं निरमीयत तस्य प्रथमकोष्ठस्य नाम पवित्रस्थानमित्यासीत् तत्र दीपवृक्षो भोजनासनं दर्शनीयपूपानां श्रेणी चासीत्।


अतः कुतः पतितो ऽसि तत् स्मृत्वा मनः परावर्त्त्य पूर्व्वीयक्रियाः कुरु न चेत् त्वया मनसि न परिवर्त्तिते ऽहं तूर्णम् आगत्य तव दीपवृक्षं स्वस्थानाद् अपसारयिष्यामि।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्