अनन्तरं योहन् कारायां तिष्ठन् ख्रिष्टस्य कर्म्मणां वार्त्तं प्राप्य यस्यागमनवार्त्तासीत् सएव किं त्वं? वा वयमन्यम् अपेक्षिष्यामहे?
मत्ती 4:12 - सत्यवेदः। Sanskrit NT in Devanagari तदनन्तरं योहन् कारायां बबन्धे, तद्वार्त्तां निशम्य यीशुना गालील् प्रास्थीयत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদনন্তৰং যোহন্ কাৰাযাং ববন্ধে, তদ্ৱাৰ্ত্তাং নিশম্য যীশুনা গালীল্ প্ৰাস্থীযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদনন্তরং যোহন্ কারাযাং ববন্ধে, তদ্ৱার্ত্তাং নিশম্য যীশুনা গালীল্ প্রাস্থীযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒနန္တရံ ယောဟန် ကာရာယာံ ဗဗန္ဓေ, တဒွါရ္တ္တာံ နိၑမျ ယီၑုနာ ဂါလီလ် ပြာသ္ထီယတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadanantaraM yOhan kArAyAM babandhE, tadvArttAM nizamya yIzunA gAlIl prAsthIyata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદનન્તરં યોહન્ કારાયાં બબન્ધે, તદ્વાર્ત્તાં નિશમ્ય યીશુના ગાલીલ્ પ્રાસ્થીયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadanantaraM yohan kArAyAM babandhe, tadvArttAM nizamya yIzunA gAlIl prAsthIyata| |
अनन्तरं योहन् कारायां तिष्ठन् ख्रिष्टस्य कर्म्मणां वार्त्तं प्राप्य यस्यागमनवार्त्तासीत् सएव किं त्वं? वा वयमन्यम् अपेक्षिष्यामहे?
पुरा हेरोद् निजभ्रातु: फिलिपो जायाया हेरोदीयाया अनुरोधाद् योहनं धारयित्वा बद्धा कारायां स्थापितवान्।
अनन्तरं योहनि बन्धनालये बद्धे सति यीशु र्गालील्प्रदेशमागत्य ईश्वरराज्यस्य सुसंवादं प्रचारयन् कथयामास,
पूर्व्वं स्वभ्रातुः फिलिपस्य पत्न्या उद्वाहं कृतवन्तं हेरोदं योहनवादीत् स्वभातृवधू र्न विवाह्या।
ततस्ते पुनः साहमिनो भूत्वावदन्, एष गालील एतत्स्थानपर्य्यन्ते सर्व्वस्मिन् यिहूदादेशे सर्व्वाल्लोकानुपदिश्य कुप्रवृत्तिं ग्राहीतवान्।
तदा यीशुरात्मप्रभावात् पुनर्गालील्प्रदेशं गतस्तदा तत्सुख्यातिश्चतुर्दिशं व्यानशे।
ततः परं यीशुर्गालील्प्रदेशीयकफर्नाहूम्नगर उपस्थाय विश्रामवारे लोकानुपदेष्टुम् आरब्धवान्।
परेऽहनि यीशौ गालीलं गन्तुं निश्चितचेतसि सति फिलिपनामानं जनं साक्षात्प्राप्यावोचत् मम पश्चाद् आगच्छ।
इत्थं यीशुर्गालीलप्रदेशे आश्चर्य्यकार्म्म प्रारम्भ निजमहिमानं प्राकाशयत् ततः शिष्यास्तस्मिन् व्यश्वसन्।