Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 4:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 तदा यीशुरात्मप्रभावात् पुनर्गालील्प्रदेशं गतस्तदा तत्सुख्यातिश्चतुर्दिशं व्यानशे।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদা যীশুৰাত্মপ্ৰভাৱাৎ পুনৰ্গালীল্প্ৰদেশং গতস্তদা তৎসুখ্যাতিশ্চতুৰ্দিশং ৱ্যানশে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদা যীশুরাত্মপ্রভাৱাৎ পুনর্গালীল্প্রদেশং গতস্তদা তৎসুখ্যাতিশ্চতুর্দিশং ৱ্যানশে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါ ယီၑုရာတ္မပြဘာဝါတ် ပုနရ္ဂာလီလ္ပြဒေၑံ ဂတသ္တဒါ တတ္သုချာတိၑ္စတုရ္ဒိၑံ ဝျာနၑေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadA yIzurAtmaprabhAvAt punargAlIlpradEzaM gatastadA tatsukhyAtizcaturdizaM vyAnazE|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તદા યીશુરાત્મપ્રભાવાત્ પુનર્ગાલીલ્પ્રદેશં ગતસ્તદા તત્સુખ્યાતિશ્ચતુર્દિશં વ્યાનશે|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 tadA yIzurAtmaprabhAvAt punargAlIlpradezaM gatastadA tatsukhyAtizcaturdizaM vyAnaze|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:14
10 अन्तरसन्दर्भाः  

तदनन्तरं योहन् कारायां बबन्धे, तद्वार्त्तां निशम्य यीशुना गालील् प्रास्थीयत।


ततस्तत्कर्म्मणो यशः कृत्स्नं तं देशं व्याप्तवत्।


किन्तु तौ प्रस्थाय तस्मिन् कृत्स्ने देशे तस्य कीर्त्तिं प्रकाशयामासतुः।


अनन्तरं योहनि बन्धनालये बद्धे सति यीशु र्गालील्प्रदेशमागत्य ईश्वरराज्यस्य सुसंवादं प्रचारयन् कथयामास,


तदा तस्य यशो गालीलश्चतुर्दिक्स्थसर्व्वदेशान् व्याप्नोत्।


पश्चात् शैतान् सर्व्वपरीक्षां समाप्य क्षणात्तं त्यक्त्वा ययौ।


अनन्तरं चतुर्दिक्स्थदेशान् तस्य सुख्यातिर्व्याप्नोत्।


स्वदेशे भविष्यद्वक्तुः सत्कारो नास्तीति यद्यपि यीशुः प्रमाणं दत्वाकथयत्


यतो योहना मज्जने प्रचारिते सति स गालीलदेशमारभ्य समस्तयिहूदीयदेशं व्याप्नोत्;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्