ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 27:45 - सत्यवेदः। Sanskrit NT in Devanagari

तदा द्वितीययामात् तृतीययामं यावत् सर्व्वदेशे तमिरं बभूव,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা দ্ৱিতীযযামাৎ তৃতীযযামং যাৱৎ সৰ্ৱ্ৱদেশে তমিৰং বভূৱ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা দ্ৱিতীযযামাৎ তৃতীযযামং যাৱৎ সর্ৱ্ৱদেশে তমিরং বভূৱ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ဒွိတီယယာမာတ် တၖတီယယာမံ ယာဝတ် သရွွဒေၑေ တမိရံ ဗဘူဝ,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA dvitIyayAmAt tRtIyayAmaM yAvat sarvvadEzE tamiraM babhUva,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા દ્વિતીયયામાત્ તૃતીયયામં યાવત્ સર્વ્વદેશે તમિરં બભૂવ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA dvitIyayAmAt tRtIyayAmaM yAvat sarvvadeze tamiraM babhUva,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 27:45
9 अन्तरसन्दर्भाः  

तस्य परिधेयानां विभागार्थं गुटिकापातं चक्रुः।


अनन्तरं पीलातो यिहूदीयान् अवदत्, युष्माकं राजानं पश्यत।


तृतीययामवेलायां सत्यां प्रार्थनायाः समये पितरयोहनौ सम्भूय मन्दिरं गच्छतः।


अपरं चतुर्थदूतेन तूर्य्यां वादितायां सूर्य्यस्य तृतीयांशश्चन्द्रस्य तृतीयांशो नक्षत्राणाञ्च तृतीयांशः प्रहृतः, तेन तेषां तृतीयांशे ऽन्धकारीभूते दिवसस्तृतीयांशकालं यावत् तेजोहीनो भवति निशापि तामेवावस्थां गच्छति।


तेन रसातलकूपे मुक्ते महाग्निकुण्डस्य धूम इव धूमस्तस्मात् कूपाद् उद्गतः। तस्मात् कूपधूमात् सूर्य्याकाशौ तिमिरावृतौ।