Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 27:45 - सत्यवेदः। Sanskrit NT in Devanagari

45 तदा द्वितीययामात् तृतीययामं यावत् सर्व्वदेशे तमिरं बभूव,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

45 তদা দ্ৱিতীযযামাৎ তৃতীযযামং যাৱৎ সৰ্ৱ্ৱদেশে তমিৰং বভূৱ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

45 তদা দ্ৱিতীযযামাৎ তৃতীযযামং যাৱৎ সর্ৱ্ৱদেশে তমিরং বভূৱ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

45 တဒါ ဒွိတီယယာမာတ် တၖတီယယာမံ ယာဝတ် သရွွဒေၑေ တမိရံ ဗဘူဝ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

45 tadA dvitIyayAmAt tRtIyayAmaM yAvat sarvvadEzE tamiraM babhUva,

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

45 તદા દ્વિતીયયામાત્ તૃતીયયામં યાવત્ સર્વ્વદેશે તમિરં બભૂવ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

45 tadA dvitIyayAmAt tRtIyayAmaM yAvat sarvvadeze tamiraM babhUva,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 27:45
9 अन्तरसन्दर्भाः  

तस्य परिधेयानां विभागार्थं गुटिकापातं चक्रुः।


अनन्तरं पीलातो यिहूदीयान् अवदत्, युष्माकं राजानं पश्यत।


तृतीययामवेलायां सत्यां प्रार्थनायाः समये पितरयोहनौ सम्भूय मन्दिरं गच्छतः।


अपरं चतुर्थदूतेन तूर्य्यां वादितायां सूर्य्यस्य तृतीयांशश्चन्द्रस्य तृतीयांशो नक्षत्राणाञ्च तृतीयांशः प्रहृतः, तेन तेषां तृतीयांशे ऽन्धकारीभूते दिवसस्तृतीयांशकालं यावत् तेजोहीनो भवति निशापि तामेवावस्थां गच्छति।


तेन रसातलकूपे मुक्ते महाग्निकुण्डस्य धूम इव धूमस्तस्मात् कूपाद् उद्गतः। तस्मात् कूपधूमात् सूर्य्याकाशौ तिमिरावृतौ।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्