Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 15:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 तस्य परिधेयानां विभागार्थं गुटिकापातं चक्रुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তস্য পৰিধেযানাং ৱিভাগাৰ্থং গুটিকাপাতং চক্ৰুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তস্য পরিধেযানাং ৱিভাগার্থং গুটিকাপাতং চক্রুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တသျ ပရိဓေယာနာံ ဝိဘာဂါရ္ထံ ဂုဋိကာပါတံ စကြုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tasya paridhEyAnAM vibhAgArthaM guTikApAtaM cakruH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 તસ્ય પરિધેયાનાં વિભાગાર્થં ગુટિકાપાતં ચક્રુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

25 tasya paridheyAnAM vibhAgArthaM guTikApAtaM cakruH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 15:25
6 अन्तरसन्दर्भाः  

तदा द्वितीययामात् तृतीययामं यावत् सर्व्वदेशे तमिरं बभूव,


अथ द्वितीययामात् तृतीययामं यावत् सर्व्वो देशः सान्धकारोभूत्।


ततस्तृतीयप्रहरे यीशुरुच्चैरवदत् एली एली लामा शिवक्तनी अर्थाद् "हे मदीश मदीश त्वं पर्य्यत्याक्षीः कुतो हि मां?"


अपरञ्च द्वितीययामात् तृतीययामपर्य्यन्तं रवेस्तेजसोन्तर्हितत्वात् सर्व्वदेशोऽन्धकारेणावृतो


अनन्तरं पीलातो यिहूदीयान् अवदत्, युष्माकं राजानं पश्यत।


इदानीम् एकयामाद् अधिका वेला नास्ति तस्माद् यूयं यद् अनुमाथ मानवा इमे मद्यपानेन मत्तास्तन्न।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्