Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 15:26 - सत्यवेदः। Sanskrit NT in Devanagari

26 अपरम् एष यिहूदीयानां राजेति लिखितं दोषपत्रं तस्य शिरऊर्द्व्वम् आरोपयाञ्चक्रुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 অপৰম্ এষ যিহূদীযানাং ৰাজেতি লিখিতং দোষপত্ৰং তস্য শিৰঊৰ্দ্ৱ্ৱম্ আৰোপযাঞ্চক্ৰুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 অপরম্ এষ যিহূদীযানাং রাজেতি লিখিতং দোষপত্রং তস্য শিরঊর্দ্ৱ্ৱম্ আরোপযাঞ্চক্রুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 အပရမ် ဧၐ ယိဟူဒီယာနာံ ရာဇေတိ လိခိတံ ဒေါၐပတြံ တသျ ၑိရဦရ္ဒွွမ် အာရောပယာဉ္စကြုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 aparam ESa yihUdIyAnAM rAjEti likhitaM dOSapatraM tasya ziraUrdvvam ArOpayAnjcakruH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 અપરમ્ એષ યિહૂદીયાનાં રાજેતિ લિખિતં દોષપત્રં તસ્ય શિરઊર્દ્વ્વમ્ આરોપયાઞ્ચક્રુઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 15:26
14 अन्तरसन्दर्भाः  

यो यिहूदीयानां राजा जातवान्, स कुत्रास्ते? वयं पूर्व्वस्यां दिशि तिष्ठन्तस्तदीयां तारकाम् अपश्याम तस्मात् तं प्रणन्तुम् अागमाम।


अपरम् एष यिहूदीयानां राजा यीशुरित्यपवादलिपिपत्रं तच्छिरस ऊर्द्व्वे योजयामासुः।


तदा पीलातस्तं पृष्टवान् त्वं किं यिहूदीयलोकानां राजा? ततः स प्रत्युक्तवान् सत्यं वदसि।


तस्य वामदक्षिणयो र्द्वौ चौरौ क्रुशयो र्विविधाते।


यदीस्रायेलो राजाभिषिक्तस्त्राता भवति तर्ह्यधुनैन क्रुशादवरोहतु वयं तद् दृष्ट्वा विश्वसिष्यामः; किञ्च यौ लोकौ तेन सार्द्धं क्रुशे ऽविध्येतां तावपि तं निर्भर्त्सयामासतुः।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्