मत्ती 20:30 - सत्यवेदः। Sanskrit NT in Devanagari अपरं वर्त्मपार्श्व उपविशन्तौ द्वावन्धौ तेन मार्गेण यीशो र्गमनं निशम्य प्रोच्चैः कथयामासतुः, हे प्रभो दायूदः सन्तान, आवयो र्दयां विधेहि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং ৱৰ্ত্মপাৰ্শ্ৱ উপৱিশন্তৌ দ্ৱাৱন্ধৌ তেন মাৰ্গেণ যীশো ৰ্গমনং নিশম্য প্ৰোচ্চৈঃ কথযামাসতুঃ, হে প্ৰভো দাযূদঃ সন্তান, আৱযো ৰ্দযাং ৱিধেহি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং ৱর্ত্মপার্শ্ৱ উপৱিশন্তৌ দ্ৱাৱন্ধৌ তেন মার্গেণ যীশো র্গমনং নিশম্য প্রোচ্চৈঃ কথযামাসতুঃ, হে প্রভো দাযূদঃ সন্তান, আৱযো র্দযাং ৱিধেহি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ဝရ္တ္မပါရ္ၑွ ဥပဝိၑန္တော် ဒွါဝန္ဓော် တေန မာရ္ဂေဏ ယီၑော ရ္ဂမနံ နိၑမျ ပြောစ္စဲး ကထယာမာသတုး, ဟေ ပြဘော ဒါယူဒး သန္တာန, အာဝယော ရ္ဒယာံ ဝိဓေဟိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM vartmapArzva upavizantau dvAvandhau tEna mArgENa yIzO rgamanaM nizamya prOccaiH kathayAmAsatuH, hE prabhO dAyUdaH santAna, AvayO rdayAM vidhEhi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં વર્ત્મપાર્શ્વ ઉપવિશન્તૌ દ્વાવન્ધૌ તેન માર્ગેણ યીશો ર્ગમનં નિશમ્ય પ્રોચ્ચૈઃ કથયામાસતુઃ, હે પ્રભો દાયૂદઃ સન્તાન, આવયો ર્દયાં વિધેહિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM vartmapArzva upavizantau dvAvandhau tena mArgeNa yIzo rgamanaM nizamya proccaiH kathayAmAsatuH, he prabho dAyUdaH santAna, Avayo rdayAM vidhehi| |
तदा तत्सीमातः काचित् किनानीया योषिद् आगत्य तमुच्चैरुवाच, हे प्रभो दायूदः सन्तान, ममैका दुहितास्ते सा भूतग्रस्ता सती महाक्लेशं प्राप्नोति मम दयस्व।
ततो लोकाः सर्व्वे तुष्णीम्भवतमित्युक्त्वा तौ तर्जयामासुः; तथापि तौ पुनरुच्चैः कथयामासतुः हे प्रभो दायूदः सन्तान, आवां दयस्व।
अग्रगामिनः पश्चाद्गामिनश्च मनुजा उच्चैर्जय जय दायूदः सन्तानेति जगदुः परमेश्वरस्य नाम्ना य आयाति स धन्यः, सर्व्वोपरिस्थस्वर्गेपि जयति।
ख्रीष्टमधि युष्माकं कीदृग्बोधो जायते? स कस्य सन्तानः? ततस्ते प्रत्यवदन्, दायूदः सन्तानः।
अथ ते यिरीहोनगरं प्राप्तास्तस्मात् शिष्यै र्लोकैश्च सह यीशो र्गमनकाले टीमयस्य पुत्रो बर्टीमयनामा अन्धस्तन्मार्गपार्श्वे भिक्षार्थम् उपविष्टः।
आत्मा तु परमेशस्य मदीयोपरि विद्यते। दरिद्रेषु सुसंवादं वक्तुं मां सोभिषिक्तवान्। भग्नान्तः करणाल्लोकान् सुस्वस्थान् कर्त्तुमेव च। बन्दीकृतेषु लोकेषु मुक्ते र्घोषयितुं वचः। नेत्राणि दातुमन्धेभ्यस्त्रातुं बद्धजनानपि।
तस्मिन् दण्डे यीशूरोगिणो महाव्याधिमतो दुष्टभूतग्रस्तांश्च बहून् स्वस्थान् कृत्वा, अनेकान्धेभ्यश्चक्षुंषि दत्त्वा प्रत्युवाच,
फलतो लौकिकभावेन दायूदो वंशे ख्रीष्टं जन्म ग्राहयित्वा तस्यैव सिंहासने समुवेष्टुं तमुत्थापयिष्यति परमेश्वरः शपथं कुत्वा दायूदः समीप इमम् अङ्गीकारं कृतवान्,