Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 20:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 aparaM vartmapArzva upavizantau dvAvandhau tEna mArgENa yIzO rgamanaM nizamya prOccaiH kathayAmAsatuH, hE prabhO dAyUdaH santAna, AvayO rdayAM vidhEhi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 अपरं वर्त्मपार्श्व उपविशन्तौ द्वावन्धौ तेन मार्गेण यीशो र्गमनं निशम्य प्रोच्चैः कथयामासतुः, हे प्रभो दायूदः सन्तान, आवयो र्दयां विधेहि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 অপৰং ৱৰ্ত্মপাৰ্শ্ৱ উপৱিশন্তৌ দ্ৱাৱন্ধৌ তেন মাৰ্গেণ যীশো ৰ্গমনং নিশম্য প্ৰোচ্চৈঃ কথযামাসতুঃ, হে প্ৰভো দাযূদঃ সন্তান, আৱযো ৰ্দযাং ৱিধেহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 অপরং ৱর্ত্মপার্শ্ৱ উপৱিশন্তৌ দ্ৱাৱন্ধৌ তেন মার্গেণ যীশো র্গমনং নিশম্য প্রোচ্চৈঃ কথযামাসতুঃ, হে প্রভো দাযূদঃ সন্তান, আৱযো র্দযাং ৱিধেহি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 အပရံ ဝရ္တ္မပါရ္ၑွ ဥပဝိၑန္တော် ဒွါဝန္ဓော် တေန မာရ္ဂေဏ ယီၑော ရ္ဂမနံ နိၑမျ ပြောစ္စဲး ကထယာမာသတုး, ဟေ ပြဘော ဒါယူဒး သန္တာန, အာဝယော ရ္ဒယာံ ဝိဓေဟိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

30 અપરં વર્ત્મપાર્શ્વ ઉપવિશન્તૌ દ્વાવન્ધૌ તેન માર્ગેણ યીશો ર્ગમનં નિશમ્ય પ્રોચ્ચૈઃ કથયામાસતુઃ, હે પ્રભો દાયૂદઃ સન્તાન, આવયો ર્દયાં વિધેહિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

30 aparaM vartmapArzva upavizantau dvAvandhau tena mArgeNa yIzo rgamanaM nizamya proccaiH kathayAmAsatuH, he prabho dAyUdaH santAna, Avayo rdayAM vidhehi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:30
21 अन्तरसन्दर्भाः  

tasya vapanakAlE katipayabIjESu mArgapArzvE patitESu vihagAstAni bhakSitavantaH|


tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|


tatO lOkAH sarvvE tuSNImbhavatamityuktvA tau tarjayAmAsuH; tathApi tau punaruccaiH kathayAmAsatuH hE prabhO dAyUdaH santAna, AvAM dayasva|


tadanantaram andhakhanjcalOkAstasya samIpamAgatAH, sa tAn nirAmayAn kRtavAn|


agragAminaH pazcAdgAminazca manujA uccairjaya jaya dAyUdaH santAnEti jagaduH paramEzvarasya nAmnA ya AyAti sa dhanyaH, sarvvOparisthasvargEpi jayati|


khrISTamadhi yuSmAkaM kIdRgbOdhO jAyatE? sa kasya santAnaH? tatastE pratyavadan, dAyUdaH santAnaH|


atha tE yirIhOnagaraM prAptAstasmAt ziSyai rlOkaizca saha yIzO rgamanakAlE TImayasya putrO barTImayanAmA andhastanmArgapArzvE bhikSArtham upaviSTaH|


AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|


tasmin daNPE yIzUrOgiNO mahAvyAdhimatO duSTabhUtagrastAMzca bahUn svasthAn kRtvA, anEkAndhEbhyazcakSuMSi dattvA pratyuvAca,


phalatO laukikabhAvEna dAyUdO vaMzE khrISTaM janma grAhayitvA tasyaiva siMhAsanE samuvESTuM tamutthApayiSyati paramEzvaraH zapathaM kutvA dAyUdaH samIpa imam aggIkAraM kRtavAn,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्