Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 20:31 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tatO lOkAH sarvvE tuSNImbhavatamityuktvA tau tarjayAmAsuH; tathApi tau punaruccaiH kathayAmAsatuH hE prabhO dAyUdaH santAna, AvAM dayasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 ततो लोकाः सर्व्वे तुष्णीम्भवतमित्युक्त्वा तौ तर्जयामासुः; तथापि तौ पुनरुच्चैः कथयामासतुः हे प्रभो दायूदः सन्तान, आवां दयस्व।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ততো লোকাঃ সৰ্ৱ্ৱে তুষ্ণীম্ভৱতমিত্যুক্ত্ৱা তৌ তৰ্জযামাসুঃ; তথাপি তৌ পুনৰুচ্চৈঃ কথযামাসতুঃ হে প্ৰভো দাযূদঃ সন্তান, আৱাং দযস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ততো লোকাঃ সর্ৱ্ৱে তুষ্ণীম্ভৱতমিত্যুক্ত্ৱা তৌ তর্জযামাসুঃ; তথাপি তৌ পুনরুচ্চৈঃ কথযামাসতুঃ হে প্রভো দাযূদঃ সন্তান, আৱাং দযস্ৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တတော လောကား သရွွေ တုၐ္ဏီမ္ဘဝတမိတျုက္တွာ တော် တရ္ဇယာမာသုး; တထာပိ တော် ပုနရုစ္စဲး ကထယာမာသတုး ဟေ ပြဘော ဒါယူဒး သန္တာန, အာဝါံ ဒယသွ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 તતો લોકાઃ સર્વ્વે તુષ્ણીમ્ભવતમિત્યુક્ત્વા તૌ તર્જયામાસુઃ; તથાપિ તૌ પુનરુચ્ચૈઃ કથયામાસતુઃ હે પ્રભો દાયૂદઃ સન્તાન, આવાં દયસ્વ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

31 tato lokAH sarvve tuSNImbhavatamityuktvA tau tarjayAmAsuH; tathApi tau punaruccaiH kathayAmAsatuH he prabho dAyUdaH santAna, AvAM dayasva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 20:31
12 अन्तरसन्दर्भाः  

kintu yIzustAM kimapi nOktavAn, tataH ziSyA Agatya taM nivEdayAmAsuH, ESA yOSid asmAkaM pazcAd uccairAhUyAgacchati, EnAM visRjatu|


aparam yathA sa zizUnAM gAtrESu hastaM datvA prArthayatE, tadarthaM tatsamIMpaM zizava AnIyanta, tata AnayitRn ziSyAstiraskRtavantaH|


aparaM vartmapArzva upavizantau dvAvandhau tEna mArgENa yIzO rgamanaM nizamya prOccaiH kathayAmAsatuH, hE prabhO dAyUdaH santAna, AvayO rdayAM vidhEhi|


tadAnIM yIzuH sthagitaH san tAvAhUya bhASitavAn, yuvayOH kRtE mayA kiM karttarvyaM? yuvAM kiM kAmayEthE?


tataH paraM yIzustasmAt sthAnAd yAtrAM cakAra; tadA hE dAyUdaH santAna, asmAn dayasva, iti vadantau dvau janAvandhau prOcairAhUyantau tatpazcAd vavrajatuH|


tatOgragAminastaM maunI tiSThEti tarjayAmAsuH kintu sa punAruvan uvAca, hE dAyUdaH santAna mAM dayasva|


yUyaM prArthanAyAM nityaM pravarttadhvaM dhanyavAdaM kurvvantastatra prabuddhAstiSThata ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्