अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
मत्ती 2:16 - सत्यवेदः। Sanskrit NT in Devanagari अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং হেৰোদ্ জ্যোতিৰ্ৱিদ্ভিৰাত্মানং প্ৰৱঞ্চিতং ৱিজ্ঞায ভৃশং চুকোপ; অপৰং জ্যোতিৰ্ৱ্ৱিদ্ভ্যস্তেন ৱিনিশ্চিতং যদ্ দিনং তদ্দিনাদ্ গণযিৎৱা দ্ৱিতীযৱৎসৰং প্ৰৱিষ্টা যাৱন্তো বালকা অস্মিন্ বৈৎলেহম্নগৰে তৎসীমমধ্যে চাসন্, লোকান্ প্ৰহিত্য তান্ সৰ্ৱ্ৱান্ ঘাতযামাস| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং হেরোদ্ জ্যোতির্ৱিদ্ভিরাত্মানং প্রৱঞ্চিতং ৱিজ্ঞায ভৃশং চুকোপ; অপরং জ্যোতির্ৱ্ৱিদ্ভ্যস্তেন ৱিনিশ্চিতং যদ্ দিনং তদ্দিনাদ্ গণযিৎৱা দ্ৱিতীযৱৎসরং প্রৱিষ্টা যাৱন্তো বালকা অস্মিন্ বৈৎলেহম্নগরে তৎসীমমধ্যে চাসন্, লোকান্ প্রহিত্য তান্ সর্ৱ্ৱান্ ঘাতযামাস| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ဟေရောဒ် ဇျောတိရွိဒ္ဘိရာတ္မာနံ ပြဝဉ္စိတံ ဝိဇ္ဉာယ ဘၖၑံ စုကောပ; အပရံ ဇျောတိရွွိဒ္ဘျသ္တေန ဝိနိၑ္စိတံ ယဒ် ဒိနံ တဒ္ဒိနာဒ် ဂဏယိတွာ ဒွိတီယဝတ္သရံ ပြဝိၐ္ဋာ ယာဝန္တော ဗာလကာ အသ္မိန် ဗဲတ္လေဟမ္နဂရေ တတ္သီမမဓျေ စာသန်, လောကာန် ပြဟိတျ တာန် သရွွာန် ဃာတယာမာသ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM hErOd jyOtirvidbhirAtmAnaM pravanjcitaM vijnjAya bhRzaM cukOpa; aparaM jyOtirvvidbhyastEna vinizcitaM yad dinaM taddinAd gaNayitvA dvitIyavatsaraM praviSTA yAvantO bAlakA asmin baitlEhamnagarE tatsImamadhyE cAsan, lOkAn prahitya tAn sarvvAn ghAtayAmAsa| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં હેરોદ્ જ્યોતિર્વિદ્ભિરાત્માનં પ્રવઞ્ચિતં વિજ્ઞાય ભૃશં ચુકોપ; અપરં જ્યોતિર્વ્વિદ્ભ્યસ્તેન વિનિશ્ચિતં યદ્ દિનં તદ્દિનાદ્ ગણયિત્વા દ્વિતીયવત્સરં પ્રવિષ્ટા યાવન્તો બાલકા અસ્મિન્ બૈત્લેહમ્નગરે તત્સીમમધ્યે ચાસન્, લોકાન્ પ્રહિત્ય તાન્ સર્વ્વાન્ ઘાતયામાસ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM herod jyotirvidbhirAtmAnaM pravaJcitaM vijJAya bhRzaM cukopa; aparaM jyotirvvidbhyastena vinizcitaM yad dinaM taddinAd gaNayitvA dvitIyavatsaraM praviSTA yAvanto bAlakA asmin baitlehamnagare tatsImamadhye cAsan, lokAn prahitya tAn sarvvAn ghAtayAmAsa| |
अनन्तरं हेरोद् संज्ञके राज्ञि राज्यं शासति यिहूदीयदेशस्य बैत्लेहमि नगरे यीशौ जातवति च, कतिपया ज्योतिर्व्वुदः पूर्व्वस्या दिशो यिरूशालम्नगरं समेत्य कथयमासुः,
अतः अनेकस्य विलापस्य निनाद: क्रन्दनस्य च। शोकेन कृतशब्दश्च रामायां संनिशम्यते। स्वबालगणहेतोर्वै राहेल् नारी तु रोदिनी। न मन्यते प्रबोधन्तु यतस्ते नैव मन्ति हि॥
तदानीं हेरोद् राजा तान् ज्योतिर्व्विदो गोपनम् आहूय सा तारका कदा दृष्टाभवत् , तद् विनिश्चयामास।
स स्वलाङ्गूलेन गगनस्थनक्षत्राणां तृतीयांशम् अवमृज्य पृथिव्यां न्यपातयत्। स एव नागो नवजातं सन्तानं ग्रसितुम् उद्यतस्तस्याः प्रसविष्यमाणाया योषितो ऽन्तिके ऽतिष्ठत्।
मम दृष्टिगोचरस्था सा नारी पवित्रलोकानां रुधिरेण यीशोः साक्षिणां रुधिरेण च मत्तासीत् तस्या दर्शनात् ममातिशयम् आश्चर्य्यज्ञानं जातं।