स तान् प्रत्यावदत, दायूद् तत्सङ्गिनश्च बुभुक्षिताः सन्तो यत् कर्म्माकुर्व्वन् तत् किं युष्माभि र्नापाठि?
मत्ती 19:4 - सत्यवेदः। Sanskrit NT in Devanagari स प्रत्युवाच, प्रथमम् ईश्वरो नरत्वेन नारीत्वेन च मनुजान् ससर्ज, तस्मात् कथितवान्, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স প্ৰত্যুৱাচ, প্ৰথমম্ ঈশ্ৱৰো নৰৎৱেন নাৰীৎৱেন চ মনুজান্ সসৰ্জ, তস্মাৎ কথিতৱান্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স প্রত্যুৱাচ, প্রথমম্ ঈশ্ৱরো নরৎৱেন নারীৎৱেন চ মনুজান্ সসর্জ, তস্মাৎ কথিতৱান্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ ပြတျုဝါစ, ပြထမမ် ဤၑွရော နရတွေန နာရီတွေန စ မနုဇာန် သသရ္ဇ, တသ္မာတ် ကထိတဝါန်, satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa pratyuvAca, prathamam IzvarO naratvEna nArItvEna ca manujAn sasarja, tasmAt kathitavAn, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ પ્રત્યુવાચ, પ્રથમમ્ ઈશ્વરો નરત્વેન નારીત્વેન ચ મનુજાન્ સસર્જ, તસ્માત્ કથિતવાન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa pratyuvAca, prathamam Izvaro naratvena nArItvena ca manujAn sasarja, tasmAt kathitavAn, |
स तान् प्रत्यावदत, दायूद् तत्सङ्गिनश्च बुभुक्षिताः सन्तो यत् कर्म्माकुर्व्वन् तत् किं युष्माभि र्नापाठि?
तदा यीशुना ते गदिताः, ग्रहणं न कृतं यस्य पाषाणस्य निचायकैः। प्रधानप्रस्तरः कोणे सएव संभविष्यति। एतत् परेशितुः कर्म्मास्मदृष्टावद्भुतं भवेत्। धर्म्मग्रन्थे लिखितमेतद्वचनं युष्माभिः किं नापाठि?
अपरञ्च, "स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्राधानप्रस्तरः कोणे स एव संभविष्यति।
पुनश्च "अहम् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् ईश्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि?
तदा स तेभ्योऽकथयत् दायूद् तत्संङ्गिनश्च भक्ष्याभावात् क्षुधिताः सन्तो यत् कर्म्म कृतवन्तस्तत् किं युष्माभि र्न पठितम्?
यीशुः प्रत्युवाच दायूद् तस्य सङ्गिनश्च क्षुधार्त्ताः किं चक्रुः स कथम् ईश्वरस्य मन्दिरं प्रविश्य