Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 12:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 स तान् प्रत्यावदत, दायूद् तत्सङ्गिनश्च बुभुक्षिताः सन्तो यत् कर्म्माकुर्व्वन् तत् किं युष्माभि र्नापाठि?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 স তান্ প্ৰত্যাৱদত, দাযূদ্ তৎসঙ্গিনশ্চ বুভুক্ষিতাঃ সন্তো যৎ কৰ্ম্মাকুৰ্ৱ্ৱন্ তৎ কিং যুষ্মাভি ৰ্নাপাঠি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 স তান্ প্রত্যাৱদত, দাযূদ্ তৎসঙ্গিনশ্চ বুভুক্ষিতাঃ সন্তো যৎ কর্ম্মাকুর্ৱ্ৱন্ তৎ কিং যুষ্মাভি র্নাপাঠি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 သ တာန် ပြတျာဝဒတ, ဒါယူဒ် တတ္သင်္ဂိနၑ္စ ဗုဘုက္ၐိတား သန္တော ယတ် ကရ္မ္မာကုရွွန် တတ် ကိံ ယုၐ္မာဘိ ရ္နာပါဌိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 sa tAn pratyAvadata, dAyUd tatsagginazca bubhukSitAH santO yat karmmAkurvvan tat kiM yuSmAbhi rnApAThi?

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 સ તાન્ પ્રત્યાવદત, દાયૂદ્ તત્સઙ્ગિનશ્ચ બુભુક્ષિતાઃ સન્તો યત્ કર્મ્માકુર્વ્વન્ તત્ કિં યુષ્માભિ ર્નાપાઠિ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

3 sa tAn pratyAvadata, dAyUd tatsaGginazca bubhukSitAH santo yat karmmAkurvvan tat kiM yuSmAbhi rnApAThi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:3
13 अन्तरसन्दर्भाः  

तद् विलोक्य फिरूशिनो यीशुं जगदुः, पश्य विश्रामवारे यत् कर्म्माकर्त्तव्यं तदेव तव शिष्याः कुर्व्वन्ति।


ये दर्शनीयाः पूपाः याजकान् विना तस्य तत्सङ्गिमनुजानाञ्चाभोजनीयास्त ईश्वरावासं प्रविष्टेन तेन भुक्ताः।


अन्यच्च विश्रामवारे मध्येमन्दिरं विश्रामवारीयं नियमं लङ्वन्तोपि याजका निर्दोषा भवन्ति, शास्त्रमध्ये किमिदमपि युष्माभि र्न पठितं?


स प्रत्युवाच, प्रथमम् ईश्वरो नरत्वेन नारीत्वेन च मनुजान् ससर्ज, तस्मात् कथितवान्,


तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?


अपरं मृतानामुत्थानमधि युष्मान् प्रतीयमीश्वरोक्तिः,


अपरञ्च, "स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्राधानप्रस्तरः कोणे स एव संभविष्यति।


पुनश्च "अहम् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् ईश्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि?


यीशुः प्रत्युवाच, अत्रार्थे व्यवस्थायां किं लिखितमस्ति? त्वं कीदृक् पठसि?


यीशुः प्रत्युवाच दायूद् तस्य सङ्गिनश्च क्षुधार्त्ताः किं चक्रुः स कथम् ईश्वरस्य मन्दिरं प्रविश्य


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्