Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मत्ती 12:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 ये दर्शनीयाः पूपाः याजकान् विना तस्य तत्सङ्गिमनुजानाञ्चाभोजनीयास्त ईश्वरावासं प्रविष्टेन तेन भुक्ताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 যে দৰ্শনীযাঃ পূপাঃ যাজকান্ ৱিনা তস্য তৎসঙ্গিমনুজানাঞ্চাভোজনীযাস্ত ঈশ্ৱৰাৱাসং প্ৰৱিষ্টেন তেন ভুক্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 যে দর্শনীযাঃ পূপাঃ যাজকান্ ৱিনা তস্য তৎসঙ্গিমনুজানাঞ্চাভোজনীযাস্ত ঈশ্ৱরাৱাসং প্রৱিষ্টেন তেন ভুক্তাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ယေ ဒရ္ၑနီယား ပူပါး ယာဇကာန် ဝိနာ တသျ တတ္သင်္ဂိမနုဇာနာဉ္စာဘောဇနီယာသ္တ ဤၑွရာဝါသံ ပြဝိၐ္ဋေန တေန ဘုက္တား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 yE darzanIyAH pUpAH yAjakAn vinA tasya tatsaggimanujAnAnjcAbhOjanIyAsta IzvarAvAsaM praviSTEna tEna bhuktAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 યે દર્શનીયાઃ પૂપાઃ યાજકાન્ વિના તસ્ય તત્સઙ્ગિમનુજાનાઞ્ચાભોજનીયાસ્ત ઈશ્વરાવાસં પ્રવિષ્ટેન તેન ભુક્તાઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

4 ye darzanIyAH pUpAH yAjakAn vinA tasya tatsaGgimanujAnAJcAbhojanIyAsta IzvarAvAsaM praviSTena tena bhuktAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मत्ती 12:4
11 अन्तरसन्दर्भाः  

स तान् प्रत्यावदत, दायूद् तत्सङ्गिनश्च बुभुक्षिताः सन्तो यत् कर्म्माकुर्व्वन् तत् किं युष्माभि र्नापाठि?


अन्यच्च विश्रामवारे मध्येमन्दिरं विश्रामवारीयं नियमं लङ्वन्तोपि याजका निर्दोषा भवन्ति, शास्त्रमध्ये किमिदमपि युष्माभि र्न पठितं?


अबियाथर्नामके महायाजकतां कुर्व्वति स कथमीश्वरस्यावासं प्रविश्य ये दर्शनीयपूपा याजकान् विनान्यस्य कस्यापि न भक्ष्यास्तानेव बुभुजे सङ्गिलोकेभ्योऽपि ददौ।


ये दर्शनीयाः पूपा याजकान् विनान्यस्य कस्याप्यभोजनीयास्तानानीय स्वयं बुभजे सङ्गिभ्योपि ददौ तत् किं युष्माभिः कदापि नापाठि?


यतो दूष्यमेकं निरमीयत तस्य प्रथमकोष्ठस्य नाम पवित्रस्थानमित्यासीत् तत्र दीपवृक्षो भोजनासनं दर्शनीयपूपानां श्रेणी चासीत्।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्