ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 15:31 - सत्यवेदः। Sanskrit NT in Devanagari

इत्थं मूका वाक्यं वदन्ति, शुष्ककराः स्वास्थ्यमायान्ति, पङ्गवो गच्छन्ति, अन्धा वीक्षन्ते, इति विलोक्य लोका विस्मयं मन्यमाना इस्रायेल ईश्वरं धन्यं बभाषिरे।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইত্থং মূকা ৱাক্যং ৱদন্তি, শুষ্ককৰাঃ স্ৱাস্থ্যমাযান্তি, পঙ্গৱো গচ্ছন্তি, অন্ধা ৱীক্ষন্তে, ইতি ৱিলোক্য লোকা ৱিস্মযং মন্যমানা ইস্ৰাযেল ঈশ্ৱৰং ধন্যং বভাষিৰে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইত্থং মূকা ৱাক্যং ৱদন্তি, শুষ্ককরাঃ স্ৱাস্থ্যমাযান্তি, পঙ্গৱো গচ্ছন্তি, অন্ধা ৱীক্ষন্তে, ইতি ৱিলোক্য লোকা ৱিস্মযং মন্যমানা ইস্রাযেল ঈশ্ৱরং ধন্যং বভাষিরে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတ္ထံ မူကာ ဝါကျံ ဝဒန္တိ, ၑုၐ္ကကရား သွာသ္ထျမာယာန္တိ, ပင်္ဂဝေါ ဂစ္ဆန္တိ, အန္ဓာ ဝီက္ၐန္တေ, ဣတိ ဝိလောကျ လောကာ ဝိသ္မယံ မနျမာနာ ဣသြာယေလ ဤၑွရံ ဓနျံ ဗဘာၐိရေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

itthaM mUkA vAkyaM vadanti, zuSkakarAH svAsthyamAyAnti, paggavO gacchanti, andhA vIkSantE, iti vilOkya lOkA vismayaM manyamAnA isrAyEla IzvaraM dhanyaM babhASirE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇત્થં મૂકા વાક્યં વદન્તિ, શુષ્કકરાઃ સ્વાસ્થ્યમાયાન્તિ, પઙ્ગવો ગચ્છન્તિ, અન્ધા વીક્ષન્તે, ઇતિ વિલોક્ય લોકા વિસ્મયં મન્યમાના ઇસ્રાયેલ ઈશ્વરં ધન્યં બભાષિરે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

itthaM mUkA vAkyaM vadanti, zuSkakarAH svAsthyamAyAnti, paGgavo gacchanti, andhA vIkSante, iti vilokya lokA vismayaM manyamAnA isrAyela IzvaraM dhanyaM babhASire|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 15:31
23 अन्तरसन्दर्भाः  

पश्चात् जननिवहो बहून् खञ्चान्धमूकशुष्ककरमानुषान् आदाय यीशोः समीपमागत्य तच्चरणान्तिके स्थापयामासुः, ततः सा तान् निरामयान् अकरोत्।


तस्मात् तव करश्चरणो वा यदि त्वां बाधते, तर्हि तं छित्त्वा निक्षिप, द्विकरस्य द्विपदस्य वा तवानप्तवह्नौ निक्षेपात्, खञ्जस्य वा छिन्नहस्तस्य तव जीवने प्रवेशो वरं।


तदनन्तरम् अन्धखञ्चलोकास्तस्य समीपमागताः, स तान् निरामयान् कृतवान्।


तदानीं यीशुस्तस्यैतत् वचो निशम्य विस्मयापन्नोऽभूत्; निजपश्चाद्गामिनो मानवान् अवोच्च, युष्मान् तथ्यं वच्मि, इस्रायेलीयलोकानां मध्येऽपि नैतादृशो विश्वासो मया प्राप्तः।


अपरं तौ बहिर्यात एतस्मिन्नन्तरे मनुजा एकं भूतग्रस्तमूकं तस्य समीपम् आनीतवन्तः।


तेन भूते त्याजिते स मूकः कथां कथयितुं प्रारभत, तेन जना विस्मयं विज्ञाय कथयामासुः, इस्रायेलो वंशे कदापि नेदृगदृश्यत;


मानवा इत्थं विलोक्य विस्मयं मेनिरे, ईश्वरेण मानवाय सामर्थ्यम् ईदृशं दत्तं इति कारणात् तं धन्यं बभाषिरे च।


ततः स तत्क्षणम् उत्थाय शय्यां गृहीत्वा सर्व्वेषां साक्षात् जगाम; सर्व्वे विस्मिता एतादृशं कर्म्म वयम् कदापि नापश्याम, इमां कथां कथयित्वेश्वरं धन्यमब्रुवन्।


तेऽतिचमत्कृत्य परस्परं कथयामासुः स बधिराय श्रवणशक्तिं मूकाय च कथनशक्तिं दत्त्वा सर्व्वं कर्म्मोत्तमरूपेण चकार।


अतः स्वकरो यदि त्वां बाधते तर्हि तं छिन्धि;


किन्तु यदा भेज्यं करोषि तदा दरिद्रशुष्ककरखञ्जान्धान् निमन्त्रय,


पश्चात् स दासो गत्वा निजप्रभोः साक्षात् सर्व्ववृत्तान्तं निवेदयामास, ततोसौ गृहपतिः कुपित्वा स्वदासं व्याजहार, त्वं सत्वरं नगरस्य सन्निवेशान् मार्गांश्च गत्वा दरिद्रशुष्ककरखञ्जान्धान् अत्रानय।


ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।


तस्मात् सर्व्वे लोकाः शशङ्किरे; एको महाभविष्यद्वादी मध्येऽस्माकम् समुदैत्, ईश्वरश्च स्वलोकानन्वगृह्लात् कथामिमां कथयित्वा ईश्वरं धन्यं जगदुः।


तदा ते पुनश्च तं पूर्व्वान्धम् आहूय व्याहरन् ईश्वरस्य गुणान् वद एष मनुष्यः पापीति वयं जानीमः।